पृष्ठम्:भरतकोशः-२.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धुनार्यः ५१९ घुनाथेन्द्रमेलभोण? वा नखैर्वा नानाविधठाथानि प्रणीतान्यवर्तन्त । भरतो नवतन्त्री भरतः गीतचतुष्टयमेव नाटकोपयोग्याइ । पूर्वरप्रसक्ने ध्रुव- कां मतकोकियो स्वातिर्विपञ्च नारदो महतीमेकविंशति गनसम्बन्धास्सप्त रागः सूचितं! । शार्दूठ औोडशभाषागीतय तन्त्रीकां मतङ्गरसप्ततन्त्रीं चित्रां अघादयदिति प्राहुः । मतङ्- इति रागविशेषानवोचत् । मतमेन भाषाविभाषा इति रामाणां प्रभृतिभिः किन्नरीनामवीणावादनमेव संप्रदाये प्रावर्तत । तद भेदद्वयमुक्तम् । याटिकेन भाषाविभाषाचान्तरभाषिकेति क्षणे नन्तरं चिरकालं किन्नथैया मुख्यतयाऽबादि । आङ्गदेवार्वाचीनैविभागः प्रोक्ताः । दुरीया रागाः शुद्धाः भिन्नः वेसरः शुद्धः र्मध्यमेलाख्यशुद्धमेलख्यप्रभृतिवीणः नियत स्थानस्थितसारी साधारिताश्चेति पञ्चधा विभक्ताः । दुर्गामतमनुसृत्य प्राचीनैचशी फरवेन सम्प्रदाये प्रयुक्ताः। क्रेतुशकषोडशशतकमध्यका इनु देवप्रभृतिभिः रागप्रस्थानं प्रकल्पितम् । नन्यदेवेन भाषा- अन्नमाश्रित्य सम्प्रदायप्रवर्तितरागाणां वादनसौकर्याय तच्छुति- विभागे द्वादश, स्वराख्ये दो टपरागNष्षट् , उपरागत्रयोदश, स्थानेषु अचलाः सारीः निर्मीयानुमन्द्रमन्द्रमध्यतारतारोतरस्था विभाषा दश, अन्तरभाषाः पन्न क्रियारसप्त, मध्यभश्रामे पञ्चो- परागज्ञाः, चत्वारो भाषारागाः उपरागॐ हौ अन्तरभाष नानि स्वराणां निश्चित्य नानाविधा वीणाः बुधैः गायकै)प्रवर्तिताः त्रयः, चाङ्गः पञ्च विभाषा अ गन्धारग्रामेऽपि कतिपय तकालेऽनुभवसिद्धरागाणां श्रुतिभेदमाश्रिस्य समानस्वरभृतिक रागः एकैकमेले संहृत्य नियतमलेषु विभा । अमिनवगुपशुवरागा रागः सम्यग्लक्षिताःनिर्वचनानन्तरं सर्वं प्रवर्तकरागा जिताः। तत्पूर्वमन्त्रतन्त्र्यः उपयुक्त। क्रेतुकशमशतके दुर्गमतमाश्रित्य षण्णवतिरागानलक्षयत् । सोमेश्वरो भ्राभराम | ळक्षणमुक्त्वा सङ्गतांचैनदे भाषाविभाषा क्याम्नः विभक्त प्रभृतिलहतन्यः उपयुक्त इति सम्यक् ज्ञायते । आन्चतन्त्री रागान् षण्णवतिरागे प्रयुक्तानपि सम्यगळक्षयम् । तत्पुत्रो ज- ध्वननं छहतन्त्रीशारकिञ्चिन्मृदुतरमेय, मुन्द्रगुपबञ्च । लेह देकमलं भाषान्नक्रियाभेदेन व्ये दृष्टरागाणामेकशतं सम्यञ्च तन्त्रीप्रयोगादेकतन्त्रीहनने द्वितीयतृतीयतयोः स्वयमेव नाद निरूपयामास। हरिपाळादिमिः नन्दिकेश्वरमतमाश्रित्य उत्पद्यते । तद्वनेरनुरणनात्मनः स्वयंभूरिति नाम दत्तं रामा मांयश्रीकण्ठप्रभृतिभिः। श्रुति विभागे रमामात्यप्रभृतिमिः निषादे दर्शिताः। शीदै दुर्गादिमतमाश्रित्य तुष्षष्ट्यधिकशतद्वय छायालगभेदेन रागङ्गभाषाङ्गक्रियाङ्गभेदेन च सप्ततिरगः तिः काकल्यां भेदान्तरमपि सुचितम् । तदज्ञात्वा वेङ्कटमखिना रागान् निह प्रेतवान् । तत्र शर्तृदैवः अबघायल्पवरप्रयोगा रामामात्यस्य काम्भोजीख्क्षणं अपहसितं स्यात् । रामामात्यादनु नुष्टिरागातुवितस्त्ररूपान् सप्ताध्यायीं व्यरचयदिति परिहास नातिमिरकळे सोमनाथंण षण्णवतिमेताः कल्पिताः। रामामाये- पूर्व रघुनाथेनोक्तम् । चतुष्षष्टषधिकशतद्वयरागाणां ठक्षणं पूर्व- नैकोनविंशतिमेयाः कल्पिताः । रघुनाथस्तु पञ्चदशैव मेळानु- प्रन्धसम्मतं विद्यारण्यपादैः सङ्गीतसारे सम्यग्वित्रितमिति क्त्वा यो यो दोषो रामभयप्रन्थे प्रायश उद्घाटितो वेङ्कटमखिमा झुनाधवचनेन ज्ञायते । यद्यपि नोक्तं शानं देवेन । सङ्गीतसारो तेन तेन दोषेण साकं पञ्चदशसु मेलेषु पञ्चाशद्भागलक्षणं प्रणि- भोपळब्धः। तेषां रागाणां लक्षणं दुर्गानान्यदेव- जगदेक नाय। बेङ्कटमखी द्विसप्ततिभेदान्निर्माय अनुभवसिद्धान् पञ्च- दिभिः सम्यक्सूचितमस्ति । भाषा बिभाषादिशब्दानां निर्वचने दशमेलान् गृहीत्वा पञ्चपञ्चाशद्भागान् व्यालापगीतप्रबन्धो- प्रत्येकं तत्तत्थाने लिख्यते योगिनः प्रावर्तयत् । तस्माद्वेद्दमखिनः चर्षशतप्रायार्वाचीनकाले प्रकृतकारोपयोगिनी वीणा निर्मिता। द्विसप्ततिमेळा गृहीताः । अयं । तपुराधीशः सीतसुधाकारःअनेन रागण पञ्चदश तजन्यरागाः प्रस्तारेण लक्षिता अपि केचिदेव पञ्चाशत् रागा मेल कर्तुविभागः कृतः । पञ्चाशत्प्रसिद्धरागाणां लक्षणं विस्तरेण गायकानां वादने गाने घ वर्तन्ते । रागाणां विभागे श्रुति - निरूपितम् । कालः १६००-३०॥ नन्दीश्वरसंहिता, याष्टि सामान्यानां वृहदेशी रागाणां मेघ्ने च मेलुशब्दस्य व्युत्पत्तिरस्यात्। संहिता, सङ्गीतचन्द्रिका, विधारण्यकृतसतसारः, मेछपानेन सीतरनाकरस्य ) प्रतिरागस्य श्रुतिस्वरस्थाननियमः स्पष्टतरो भवति सिंग, केशवकल्लिनाथकृता व्याख्याः सङ्गीय साधारणवादकानामभि । प्राचीनविभागेऽष्टादशजातिनामके , एतान् ग्रन्थान् सङ्गीतसुधा रचितेति समयसारनिपुणं परामृश्य भरतादिमहर्षिसम्प्रदायसिद्धे तारमन्द्रव्यवस्था षाडवौडुबभेदः ज्ञायते । आन्ध्रभाषायां महाकविः। आन्ध्रभाषायां बहवो अन्था अनेन निर्मिताः स्वरस्य हुत्वारपरवे प्रहांशन्यासविभागश्च ते सर्वे गायकस्य स्पष्टा । भवन्ति । मेर्ज्ञाने तेऽन्वेषणीया विचार्या एव वा। 'जाति विभागे वीणायाः छलसारीकवाद्वादकानां श्रुतिस्वरत्ननिष्कर्षः रघुनाथेन्द्रमेलवीणा आवश्यकं भवति । अद्य भरतादीनां रागविभागक्रमभुक्त्वा ततोऽसुरघुनाथेन्द्रमैलवीण निरूयते मेरुशब्दो भिन्नमतानां परिपाटी प्रर्यते । तक्षणं तु संगीतसुधानिधिरिति श्रुते।