पृष्ठम्:भरतकोशः-२.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रघुनाथः ५१८ मेलमाह । रिषभशुद्धः रासमात्मते, रघुनाथमते पद्मश्रुतिकः । रामामात्यः निषादं काकलिमुवाच । वीणारहस्यमत्र रघुनाथमत- वीणरहस्थकृद्वेङ्कटसुखिनौ रीतिगौलं सैरवीजं बद्तः। माछवश्रीः मनुसरति। मुस्खारी रघुनाथमते एकादशो मेळसर्वे स्वराशुद्धाः। श्रीरगजेत्याह रघुनाथःतदनुमतं वीणारहस्य कारणमामात्ययोः। वीणारहस्येऽयं श्रीरगमेलकः। वीणालक्षणे समपश्शुद्धाः रिधौ वेइटमब्रवीतु मैत्री जनन्यामाह । तन्मते बैक्तछुद्धः। धन्या चतुःश्रुतिकीौ गान्धारोऽन्तरः । निः कैशिकी । श्रीकण्ठः रघुनाथ सा श्रीरागज़ेति रघुनाथः । वीणारहस्यकृत्तु तां भैरविजां मन्यते । मनुसरति । शुद्राभक्रिया द्वादशो मेलः रघुनाथमते । सरिपधा भैरवीमेळः पञ्चमो घ्नश्रमते । तत्र मेले सुमपधाइशुद्धाः । इशुद्धाः निः काकलिः। गोऽन्तरः । मः षट्स्च्छतिकः । राम रिः पञ्चभूतःगन्धारः । साधारणो निषादः कैशिकी । श्रीकण्ठा- मात्येन मस्य षड्रेणैतिकस्वं नक्तम् । वेङ्कटमखी तु मध्यमं सप्त- दय दैवतं पवुश्रुतिकमाहुः। न तद्वक्ष्ये दृष्टमिति रघुनाथः। श्रुतिकं । रामामात्यः मेनेपाडी, आर्ट्सदेशीच शुद्धरामक्रिया धैवतं चतु:श्रुतिकमुक्तम् । जयन्तसेनः रघुनाथेन दुष्ट जन्ये इति वदति । तयोः गौडजनक(न्यस्य)वमुक्तं बेङ्कट इति तेनैचोक्तम् । अयं च भैरवीजः श्रीरागसं तं तुळजो मद्धिना। वदति । भिन्नषङ्ज भैरवीमेलकं मन्यते रघुनाथः। भूपाल मेलनं मन्यते वेङ्कटमखी। भूपाळभैरवीमेळयोः क्रमाषभः शुद्धः केदारगौजे रघुनाथस्य क्षयोदशो मेळः। समपादसुद्धाः। धरी पन्नश्रुतिकक्ष में रामामात्यस्तं तु सलगनाटजं वदति । तस्मिन् पन्नश्रुतिकी। गान्धारोऽन्तरः । निषादः कैशिकी । रामामास्य ऋषभः पद्मश्रुतिकः गः च्युतमध्यमः (अन्तरः)। निषादश्च्युत- मते निषादः काकविः । वेङ्कटमखिनः केदारगौठः काम्भोजी- षड्जः । रघुनाथमते साधारणकैशीकीस्खशवेतौ। हिन्दोल- जन्यः । वीणारहस्येपि तम्मतमनुमतम् । हेऽनुजी चतुर्दशो मेल बसन्तः भैरवजात इति रघुनाथः। बेङ्कटमखीबाहरीजातमाह। रघुनाथभते । गान्धारोऽन्तरः । घडितरे शुद्धाः रामामात्यः तत्र निषाद काकलिः। रघुनाथः कैशिकीमचदत्। हिन्दोछः काकलिं निषादमाह । मखिनस्तु निषादशुद्धः । भैरवीजात इति घुनाथः। राममयः हिन्दोलं स्वतन्त्रं मन्यते । देशाशी पञ्चदशो मेलः रघुनाथमते । समपाः शुद्धाः। ऋषभः भूपालरा भैरवीजन्य इति रघुनाथमतम् । राममात्यतु षडूतिः। धैवतः पद्मधृतिः। गोऽन्तरः । निषादः काकलिः। हिन्दोलमेले उक्तवान् । वीणारङ्गस्ये तोडिमेलभवः भूपालराग पञ्चदशमेलजन्याः पलाशद्रागः, आक्षिप्तिका रागवर्द्धनी, इत्युक्तम् । षष्ठे मेयः ऋषभोऽन्न शङ्कराभरणः रघुनाथमते । , आरोहावरोहक्रमौ च विद्रीएतादृशप्रभृत्यङ्गयुक्तं गान प5 श्रुतिकृतन्ये शुद्धाः। रामामात्यमते शङ्कराभरणः श्रीशग बिस्तारक्रमे लक्षितं रघुनाथेन, तद्रन्थे द्रष्टव्यम् मेलजः । तस्य चैत्रतः पद्मश्रुतिः, गान्धारससाधारणः निषादः कैशिकी शिष्टशुद्धाः। वेङ्कटमखिमते सभषक्शुद्धाः सिंधौ एवं विरोधे परिशङ्कयमाने ततस्त्ववादीत्परिहारमेवम् पलशती, गान्धारोऽन्तरः निषद् काकलिः । वीणलक्षणे सम शाबस्य लक्ष्यस्य मिथो विरोधो न स्याद्यथा स्यादपि रागलाभः पापबुद्धः रिधौ चतुःश्रुती । गान्धारोऽन्तरः कैशिकीनिषादः। स पर्यभाषीदिति तान् विरोधान् द्राग्याष्टिको रामपदाब्जसेवी। वीणारहस्ये रिधौ पञ्चती काकलिनिषादः। सगपाइशुद्धाः । तां याष्टिकोक्तामविरोधीतिं यक्षौघगीतामपि गानशैलीम् । नारायणी शङ्कराभरणीति रघुनाथः । सालङ्गनाटजेति राम आलोच्य वृष्या चिरमञ्जनेय लक्ष्याविरुद्धं प्रणिनाय शास्त्रम्। मायः । सगमपाकशुद्धाःरिधौ पद्मश्रुती, च्युतमध्यमो गान्धारः येषां भृतीनां नियंसःस्वराणां न प्रामजातिप्रमुखस्य चास्ति । च्युतषजो निषादः । तंदिवं लक्षणं वीणारहरये शङ्कराभरणमेळस्य भजन्ति नानाविधदेशजाताः छायाश्च ये ते किल दैशिरागाः। दत्तम् । आहरी सप्तमो मेरो रघुनाथमते । समपधयशुद्धाः रिः पङ्घश्रुतिकः साधारणो गान्धारः निः कार्कीलःत्रीणारहस्ये। आञ्जनेयोऽपि आहरी भैरवीमेळजेत्युक्तम् । सामन्तः नवमो मेलः रघुनाथमते । संमपाशुद्धाः धुरी षद् श्रुतिकौ । गान्धारोऽन्तरः निः काकलिः। येषां श्रुतिस्त्रग्रामजात्यादिनियमे न हि बेङ्कटमख्यत्वर्षमें पद्म श्रुतिकं वदति । कन्नडगौलः सामन्तमेलज नानादेशगतिछाया देशीरागास्तु ते स्मृताः ॥ इत्याह । इति रघुनाथः वेङ्कटमखी श्रीरागजमाह । रामामात्यमते घेघः अधुनातनैः गायकैः इनुमन्मतमेवाश्रिस्य, नियमराहित्येन पञ्चशृतिकः निषादः कैशिकी । बेङ्गदमयी तु- रैि पञ्चधृतिं धं सुलभत्याद्यथेच्छं विदेशीयगानशैलीछयामपि संश्रित्य बहवो षट्श्रुतिकं गं साधरणं नेि कैशिकी चाह । वीणारइस्थे कन्नड़गौडः रागः सम्प्रदाये प्रवर्तिताः । तेषां मुख्यहेतुरयं भवति । नारद, औरागज इत्युक्तम् । काम्भोजी दशमो मेरो धृनाथमते । सस्र- भरत, मताविवीणासु त्रिस्थायिसर्वश्रुतिबानयोग्यां वीणां पाशुद्धाःधरी पद्मश्रुतिक, गान्धारोऽन्तरः, निः कैशिकी । अत्र गृहीत्वा प्रतिरागं प्रत्येकं श्रुतिस्थानं च सारीभिर्निवेश्य कोणेन