पृष्ठम्:भरतकोशः-२.pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ एककयो वा द्विक वा चतुष्क या मात्रशब्देन गीयते । माधवप्रिया--मेलरगः (वीरशङ्कराभरणमेलजन्यः ) अत्र न छन्दोमात्र। छन्दसि लाघुरेको मात्रेस्युच्यते । ताले तु (आ) स रि ग रि म ग स नि ध नि प ध नि ध ख. यथा चतुरश्रजतिः चञ्चूपुटता®स्य चतुष्कळस्य गुरवः पोडश (अब) स नि ध प नि ध प म रि ग रि स मात्रिाः । सैक मात्रा। हे मात्र एको गुरुः। पारिभाषिकताळ शीयगुरोः स्वाभाविकगुरवो द्वात्रिंशतुल्या भवन्ति । पारिभा माधवमनोहरी-मेलरागः सिंहेन्द्रमध्यममेलजन्यः) धिकगुरुरूपं चञ्चपुटः एककळ, स एककले हिगुणितश्चेत् पारिभाषिकमात्राश्चतस्रः। पारिभाषिकशुरू हौ । तयोश्चतुष्षष्टि- (आ) स ग रि ग म प नि ध नि स गुरवः छन्दशास्त्रप्रसिद्धास्तुल्याः । अयं चचपुटद्विकलः । (अव) स नि ध म ग म ग र स . अथतुश्यः माधवश्रीः-मेलुगः (धेनुकप्रियामेलजन्यः) तलं भान्नाया लक्ष्म कथ्यते ( आ ) स ग रि ग म ध नि ध स पलबक्षराचारपरिमाणक्रिया भवेत् । (अव ) स नि ध प म ग र स मान तथैव विज्ञेया ब्धुषुर्वादिकल्पना । माधवी-शतिः छन्दश्शस्त्रे एइश्य लघोस्रचरणलः मात्रेति कथ्यते । मध्यमस्य प्रथमा श्रुतिः । मगिध्या नामान्तरम्। ताले तु चतुष्पादात्मकं चतुरश्रस्यैककलस्य द्विकलचतुष्कळ योर्वा यश्रस्य एकद्विचतुष्कलानो वा हर्प मात्रोच्यते । पारिभा माधवोसवकमलाकरः—स्डप्रबन्धः धिको मात्रशब्दः ताळशास्त्रान्नान्यत्र वर्तते । रचितो गद्यपद्ययैर्वसन्तः पथिंबोरसवे । भागत्राथशिष्टसंहारः वसन्तरागे झम्पाहृताळे सध्यलयाश्रिते । भास्वरलातिनाटके पञ्चमस्सन्धिः। गमकालुप्तिभूयिष्ट पूर्णकल्पः प्रकीर्तितः शारदातनयः पूवौं पुनरतेने पाटौ स्वरराजिविराजितः । माधवोक्सवकमलाकरनाम प्रबन्धतः । माथुरी-हस्तः मथुयो मकरः करः । (थ्री-रागः माधुर्यां मालवसन्त इत्यपि नामान्तरमस्ति ॥ गान्धारांश धैवतैकमहाधन्यासस्थाने पञ्चमेनापि युक्ताः। माधवभट्टः तारास्सर्वेषु स्खरैरेव पूर्णा तामाचष्टे साथुरां मैथिलेन्द्र।

सङ्गीतचन्द्रिकाकारः । वाराणसीयः कै. प. 1400 काळेआसीत्। गन्धरांश...न्मासपञ्चमधैवतप्रहा। ताराशेषवैरैः पूर्णा मा(थ) कथ्यते किल । माधवप्रियः—अफ्रहाः ताः करणं वलितोरु स्याद्वलितं च ततः परम्। माधुर्यम्—कव्यगुणः पादापविद्धं च ततो डोलपादं समाश्रयेत् ॥ बहुशो यकृतं वाक्यमुक्तं वापि पुनः पुनः। पाइर्वक्रान्तं परिवृतं सिंहविक्रीडितं ततः। नोद्वेजयति यस्माद्धि तन्माधुर्यमिति स्मृतम् । एछकाक्रीडितं पश्चात्कटिछिन्नमतः परम् । नवभिः करणैरेभिर्निर्मितः कुम्भभूमुका। दिति यस्माद्धेतोर्वाक्यं श्रुतं संशयविपर्ययोरास्पयं न भव धवप्रियसंज्ञोऽयं प्रयुक्ते साधवार्चने । तन्माधुर्यम् । द्राघीयसि समासे ताबवश्यं भवत इति कुम्भः तद्विरह एव माधुर्यं शब्दगुण इत्युक्तं भवति । गार्हन्तां महिषा