पृष्ठम्:भरतकोशः-२.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८३ सनशृङ्गार इत्यादि । पुनः पुमरयुक्तमर्थजातं यस्माद्धेतोरपनीतमवगाहनेन वैरस्येन तद्वचनवैचित्र्यात्मकं मधुर्यमर्थगुणः । वचनान्तरामि- धेन्द्रेऽपि विषये लभ्ये जीविते न परान्प्रति। बेयतया हि स एवार्थं विचित्रो भवति । अयोदण्डवदर्भाङ्क पुरुषो मानवतर: अभिनवः इबिबेक: पृथक्पदत्वं माधुर्यम् । वामः मानवी - गतिः केचिन्माधुर्य योधादवध्यतीत्रतामाहुः। मण्डलाकारवद्वान्द्व समय मुहुर्मुहुः । साहूियमामासायम् बसें करं न्यस्थ कटौं दक्षिणे खट-मुखम् । अथ चितवचोबन्धो माधुर्यमभिधीयते। मानवी गतिरित्येषा प्रसिद्ध पूर्वसूरिभिः । नन्दषेणं अभ्यु बहुशश्चेतः प्रीतिकृन्मधुरं परम् । म:ि सर्वेश्वरः आरोहणे नियोरेन सैन्धवं मानवी मता । गीतगुणः सर्वदा गया । अलितैरक्षरैर्युक्तं शृङ्गाररसरञ्जितम मानसुगन्धी-मेमः(सूयेकतमेलनन्यः) अव्यं नासमोपेतं मधुरं प्रमदाप्रियम् । सोमेश्वरः (आ) स ग म प ध स ( अव । स नि ध प म ग रे स -वंशे ऋकारगुणः कोकिलालापलालिन्यं मधुरत्वमिति स्मृतम् । मानावलिः-मेलगः नष्टनेमेलजन्य) ' मअ स्थानत्रयेऽप्यवैश्वर्यं माधुर्यमभिधीयते ( आ ) स ग म नि ध नि स कोकिलालपलावण्यं मधुरवप्रकाशकम्। (अब) नि ध प म म र स नि ध नि स अभ्यासात्कारणानां तु इिलष्टत्वं यत्र जायते । महत्स्वपि विकारेषु मधुर्यमिति कीर्यते ॥ कः पुनरयं मानो नाम, यस्यैष त्रिभुवनेऽपि सानो मन इति । सर्वावस्थाविशेषेषु दीपेषु ललितेषु च। महान् महत्ववादः । उच्यते--दृष्टxaधपराधजन्मा मिथे अनुल्बणत्वं चेष्टानां माधुर्यमिति संज्ञितम् ।। मिथुनमानसेषु रोपे मानः । स विषयाश्रयालम्बनभेदादनेक- भावविवेकः प्रकारः । यस्मिन्मान उत्पद्यते स विषयऋयीपप्रयादपराधम्। कर्ता धीरोद्धृतधीरललितधृष्टशष्ठादिनायकप्रकारः। यस्योत्पद्यते माध्याह्निकम्-संगीझराङ्गम् स आश्रयः। व्यलीकयिश्रियादीनां धीराधीरोद्धतोदसादिनायक मध्याह्नकरणीयं माध्याह्निकम् प्रपञ्चः। यत उत्पद्यते तदालम्बनम । व्यलीकचिप्रियाद्यपराधः तेनान्योमन मिथे विपर्ययः । अथ मनबिपाश्रग्रालम्बन मानो रोषः प्रणयसंभवः। शाः भेदाः मानजातयः । सानविशेषाः विषयाश्रयालम्यनप्रकी- णनि विषयाश्रयालम्बन कर्माणि मनबिकागः मानोपलक्षणं मनचैवम्-मेलरागः धीशङ्कराभरणमेलजन्यः) मानस्थानानिमानोत्पत्तिकारणानि मानोद्दीपनानि मानवलासाः मानमोडूयितानि मनसुखानुभवः मानोत्पत्तिप्रकीर्णानि मान ( आ } स गरि ग म ध नि स. । पाधिभङ्गः मानभङ्गकारणानि मानोपशान्तयः मानोपशमलक्ष (अव) स नि प ध प म ग र स प्र णानि मानभङ्गोपाधयः सानानुभवसौल्यानि च इति चतुर्विंश तिरर्थाः मानवती-मेलकर्णी (रागः) स रि ग ० ० म = प + ध % नि - व मानजातयस्तु चतुर्विंशतिः । भामः कोपः क्रोधः उस्मासः रोषः ईथयितं मन्त्रयुतं असूयितं वैमनस्य उन्मादः (थ:)