पृष्ठम्:भरतकोशः-२.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग शृङ्गारहास्यरसयोर्धदि मुख्यभूतः षड्जवरः फुरति चांशापदातिष्ठ सम्मूर्छना यदि भवेदिह शुद्धमध्या गोदानिको यदि तनुतिनोति तानः संवादी च विवादी च क्रमाचेन्मध्यमर्षभौ । क्रमाद्वैवतगान्धारी दुवैलातिबलौ यिद । गान्धारीमध्यमापञ्चमीजातिसमुद्भव निषादाख्यस्वरश्चैव स्तञ्चारी जायते यदा ।। गाणेन पावणेन वेदनेन समाश्रितः तदा संपद्यते रागो मध्यमग्रामनामकः । गान्धारीमध्यमाजात्योः सपञ्चम्योत्समुत्थितः। अङ्जांशो मध्यमग्रामेो मध्यमेो न्यास एव च गान्धारस्याधिपत्येन निषादस्य गतागतैः । धैवतस्यातिदस्यान्मध्यमग्राम उच्यते अयं कुडुमियामलशासने रूपकालापकाभ्यां विस्तृत मध्यमदेहा-राः सधमैर्मध्यदेहाद्या भक्षन्द्रा रिपवर्जिता । गन्योर्गमकसंयुक्ता तारगान्धारधैवता वीररौद्रातरसे ऋषभांशपरिग्रहात् । पञ्चमन्याससंयोगादपन्यासस्तु धैवतः। स्वल्पपन्नमकः प्रोक्तो रागो मध्यमषाडव मध्यमस्राभिनय पताकौ स्वस्तिकौ कृत्वा शिरसा विधुतेन च। शैवाख्यस्थानकनापि कटिछिन्नेन वा पुनः । दृष्टया च हास्यया धीरैरभिनेयोऽत्र मध्यमः । नान् 32 तत्वं हृदयाय नमः। ओखः शिरसे स्वाहा। अनुगतः शिखायै वषट् । समः कवचाय हुम् । उपरिः नेत्रत्रयाय वौषट् । उपपदास्राय फट् । मित्रऋषिः सुप्रतिष्ठा छन्दः । सावित्री देवता । ऐ छू सँ मं नमः। मतः नः । मोदरः अथेोच्यते भध्यमिकाकपाललक्ष्माधुनां मध्यम एष चाराः। न्यासोऽप्यपन्यास इह ग्रहश्च स एव तत्रेयवधारणीयम् अल्पे निषादर्षभपश्माः सगान्धारकाः तल कला नवैव मध्यमद अथ मध्यमस्वराशः स एवापन्यासः प्रहश्र्थव । धैवतबाहुल्ययुतं प्रहं:णघइजस्वरेण संयुक्ताम् युतमल्पतथा गान्धारर्षभपञ्चमनिषादानां नवकलमेव कपालमपि विद्वद्भिः मध्यमाजाते. ।। इदं चोक्षषाडवेन देश्यां अन्धालिकया गीयते । मध्यमादिः-ग्रामरागः (ीणायां वादन्क्रमः) मध्यस्थानस्थितं कृत्वा मध्यमं स्थायिनं क्रम्) परानारुह्य पनिसान्स्वरान्पष्ट्र क्रमेण च अवरोहणत: स्थायिपर्यन्तान् दैवृतं यदि ! हन्ति पस्थानमाख्यातं भध्यमादेस्तदादिमम् । स्वस्थानत्रितयेऽन्यस्मिन् ह्यर्धमर्धस्थितं त्वरम्। तत्तद्भद्विगुणमारुह्य पूर्वं स्थानमात्रजेत्। घाङवादिषु रागेषु पूर्वपूर्वषरस्थ तु । क्रमादसंभवे गच्छेत्सर्वत्रैव परम्परम् ।। यद्रत्राकरकारेण मन्द्रमारभ्य चर्णितम् । रागालापनमेतन्मे रक्तिहीनेन सम्मतम् । यातस्रिस्थानलाभोऽस्मिन्नथ स्थानान्तरास्थितेः। न भवेदुद्रता रक्तिः कुतस्तेन तदुच्यताम् पञ्चस्वरावरोहश्च षड्जे स्थायिनि भन्द्रगे । संभवेदपि नो तस्मात्स्थानं स्थाप्यते कथम् । षड्जतः स्थायिपर्यन्तमवरुह्य यदीरितम्। धैवतस्यासिंहननं तदभावे कथं हि तत्। स्थायिनं परिकल्रयेष्टं रागालपनमारभेत् वेभेन मध्यमादेः मन्द्रमन्द्रस्थायित्वमेवोक्तम्। तन्मतमनेन रागः (वंशे वादनक्रम आदौ स्थायेिनमास्थाय मध्यमं तदनन्तरम् । तृतीयं कम्पितं कृत्वा तृतीयं तु विलम्ब्य च ।। कुम्भः