पृष्ठम्:भरतकोशः-२.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थे ६ द्वितीयं च षष्ठमष्टममेव वा । गुरूण्यष्टाक्षरे पादे यत्र तन्मत्तचेष्टितम् । विलम्विताकुलालकै । जरलगाः । ततो गतमयूराख्ये त्यौ ली द्वौं गुरु स्मृतौ मत्तमयूरक-त्रयोदशाक्षरवृतन् स्थानकं मण्डलं पल भयूराख्यपताककौ । कम्पितं कं टता दृष्टिः चारी च करिगामिनी । यत्रैवं क्रियते नृतै मत्तमातङ्गगामि तत्। अशेषतलसंस्पृष्टधरणीं चरणौ यदा घूर्णितावपसर्पतामथवा चोपसर्पत उद्वेष्टितापविद्धौ च विधीयेत करावुभौ । तदा चारी निगदिता मत्सली तरुणे मढ़े। यस्यामुद्भाव्यं स्यात्पुरोहितामात्यतापसार्दीनाम् प्रारधानिर्वाहः साऽपि हेि मत्तलिका भवति । क्षुद्रकथा मत्तला यह महाराष्ट्रभाषया भवति । गोरोचने च कार्याऽनङ्गवती भावरसविद्वा । मलिकाभोगशृङ्गारा कैशिकीवृत्तिमन्थरा। एकद्वधङ्कसमाश्लिष्टविदूषकविटक्रिया । गाधा द्विपथकोपेता रथ्या रासकतालयुक् अनालक्ष्यकथापूर्व पश्चादालक्ष्यबस्तुका। घूर्णमानस्य पादस्य यन्न स्यादपसर्पणम् । गुल्फञ्जतिकूपर्यन्तं तस्यैवानुचरः करः॥ भरतः ऋन्दी ४५७ उद्वेष्टितो नितम्बस्यादेश पादोऽपक्षपणे चैिव बहुशः प्रोक्ता हन्मत्तछि दुर्मदे । मसलीकरणं सत्स्थान्म वैषश्यदर्शने । गुल्फस्वस्तिकन्धेन पादयोरपसर्पणम् ।। हस्तयोर्युगपकैवोद्वेष्टनं चापवेष्टनम् भक्तलि गण्डसूचीलीनमत्तापविद्धतलसंस्फोटितक छिन्नानां सप्तानां करणानां योगे मत्स्खलिताङ्गहारः । यदि तु भवन्त्यन्ये, यदि यदि दीर्थाणि । त्रिगुरुरिोक्षा भवति तु मतेयम् । अजुदिसतोपि प्रिययुतिसार्थः । कुसुमवतीति नामान्तरमस्या विद्यते भ्रमरनूपुरभुजङ्गसासितवैशाखरेचिताक्षिप्तछिन्नभ्रमरध्यंसितो रोमण्डलनितम्बकरिहृत्तककृटीछिन्नानां द्वादशाक्षरणानां प्रयोगे भः मचाक्रीडा-झुवावृतम् इयै विद्यन्मालेतेि देवीति च कथ्यते । अष्टावादौ दीर्घाणिस्युर्यदि च पुनरपि हि भवतिबहुलघुगणः भूयश्चान्ते दीर्घ वेकं यदि भवति पदिपदि पुनरपिच तथा। मत्ताक्रीडा विद्यन्मालेयपि चििवविधकविभिरपि बहुभिरुदिता णाणाविज्जुनोयालेओ धणपडलनिचयजलधर सम्णुगदो । नानाविद्यतालेोको घनपटलनिचयजळधरसमनुगतः। मत्तेभावली-मेलरागः (हरिकाम्भोजीमेलजन्यः) ( आ ) स ग म ग रि प ध नि स. (अव) स नि ध म ग रेि स मर.