पृष्ठम्:भरतकोशः-२.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वदन्ति पट्टिकामत्याः पार्श्व स्यात्पट्टिकान्तरम्। तवन्तरेङ्गळद्वंद्वातिर्यगीशानकोणगाम् एवं यत्र यथा श्लक्ष्णा सभं स्थान् श्लिष्टसंधिकम् । संयोज्यानि तथाकाष्ठान्यस्य भागं दशाङ्गळम् चर्मणा मुद्रयेच्छेषं यन्त्रमाच्छादयेदृढम् श्लक्ष्णकाठेन यन्सस्य या तेिक्पट्टिका स्थिता । दिश्युत्तरस्यां या चास्याः पट्टिकापाधतो गता तस्या रंध्राणि कुर्वीत विद्वान् द्वाविंशतिं तथा । यत्र च स्यादधोरन्ध्रपंक्तिमध्यातं तथा अध्र्वपंक्तित्थरन्ध्र स्यादेकस्यामेव वा बुध कुर्यान् द्वाविंशतिं रन्ध्रान्येषु रन्धेष्वनुक्रमात्। हेमादिधातुजान्वापि गजदन्तमयानथ विचित्रान्दारवान्वापि कुर्याच्छंकून् यदृच्छया द्वयोः पट्टिकयोर्युक्ता कचेिद्द्वे अपि पट्टिके । स्यातामीशानोणान्ते तव दक्षिणतः स्थिता पट्टिकाढूयमूलस्पृक् पट्टिकाया बहिः पुनः। अस्था भार्गेऽङ्गळमितं दण्डं कुर्याद्विचक्षण वित्तारे च तथायामे पट्टिकासंमितं सुधीः तस्मिन् दण्डे प्रकुर्वीत रन्ध्रट्टाविंशतेिं क्रमात् ।। सप्त षड़ा पत्रिकास्युरत्र थन्वानुसारतः । रन्धमातं यवार्ध स्यातेषां प्रथमसप्तके । रन्ध्राणां कल्पयेद्धीमान् सार्धद्वियवमंतरम्। द्वितिये त्रियवै साथै त्रियवै तु तृतीयके । अथवानुगुणं रागनिष्पत्तेरन्तरं मतम्। समा श्रूक्ष्णा घना आतिस्थूलसूक्ष्मध्ढा अपि । पट्टसूत्रमयीस्तन्त्रीर्विद्वानेषु प्रकल्पयेत् तासां प्रान्तान्तरं धीमान् बीयाच्छन्कुषु क्रमात्।। तत्र या उत्तरारसप्त तन्त्र्यस्तारास्स्मृतास्तु ताः। मध्यस्थानगता मध्या मन्द्रास्तासामधस्थितः। द्वाविंशतितमा यातु सर्वाधस्थितया स्थिता। सनादरन्ध्रपूयैर्थ ख्यातानुरणनात्मिका । वाद्यादिवादनै चास्यामेकतन्त्रीवर्दीरितम् निर्दोषशाकजं वाथ श्रीपणदारुसंभवम् ।। कैश्चिदेतादृशं यन्त्रं क्राष्टनैकेन वण्यैते । अष्टादशाङ्गु दैध्यै त्वायामे सार्थहस्तकम्। ४५६ | सुन्दरं काष्ठमापाद्यमुत्सेधे चतुरङ्गळम् तृतीयांशं परित्यज्य रुद्रोणान्तमेव वा । याय योदग्ढ़िगवस्यास्य काष्ठस्येशान कोणतः ।। द्विलाङ्गळिमितोधस्ताद्यत्र भागो नवा भवेत्। दशाङ्गळनि संत्यज्य दक्षिणाद्र्धभागत । यथास्याः परितः पिण्डै मानमर्धाङ्कळेोन्नतम् अडुळयं समन्विष्यन् विद्धीत खर्नितं तथा । दशाङ्गळमितो भागो यः परो दारुणेोऽल च। ख िकृत्वोपरि हृढं चर्मणा मुद्रयेदिदम्। कल्पयेदुक्तया रीत्या रागवाद्यादिवादनम् साध हस्तमितान्मानान्न परं मानमिष्यते अर्वाग्वार्धकरादेतत् मार्च नो कल्पयेत्कचित्। एतयोर्मानयोर्मध्ये यथेष्ट मानकल्पना प्रकृतित्वादिहान्यासां वीणानामेकतन्त्रिका ।। तदङ्गसर्ववीणानां मुख्येयं मत्तकोकिला । अन्याः प्रत्यङ्गमेतत्यास्त्रिस्थस्थानेषु यत् स्फटम्। यथास्थमस्यां भासन्ने स्वरास्सप्तापि तद्विदाम्। षड्वैिः करणैरेतं चित्रवन्यस्समेत्य ताम् । उपरञ्जकृतामस्याः प्रयान्ति सकला अपि । मत्तकोकिलायां हस्तव्यापारा भतकोकिलवीणायामेतद्धात्वादिवादनम् । एकतन्त्र्यादेिवीणासु यथायोगमवस्थितम् । यद्यपि स्यादेकतन्त्रीवीणानां प्रकृतिः परा । तथाप्यत्रोपदिष्टत्वात्तत्रेद्मपदिश्यते यदेकतन्यां निर्दिष्ट तद्भवेन्नकुलादिषु वंशेष्वप्येतदिच्छन्ति वांशिका ये सुशिक्षिताः । मत्तगजविलसितम्-षोडशाक्षरवृत्तम् ऋषभमत्तगजविलसितमेवेदम् मत्तचेष्टितम्-ध्रुवावृतम् यदा तृतीयसप्तमं तदाद्यपञ्चमं लधु। तदा तु मत्तचेष्टितं वदन्ति खञ्जकं बुधाः । वर्ण पगीदं छषदै उबेयेि एस कोकिला। वनै प्रगीतषट्पदं सुपयैषा कोकिला भरत।