पृष्ठम्:भट्टिकाव्यम्.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
310
[ BHATTIKAVYA
 

ऊध्वं मुहूर्तावर्ताऽङ्ग ! स्वामिनी स्म भव क्षितेः ।
राजपत्नीनियोगस्थमनुशाधि पुरीजनम् ॥ १७ ॥

उत्तिष्ठस्व मते पत्युर्यतस्वाऽलङ्कृतौ तथा ।
प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं महीपतिम् ॥ १८ ॥

अनुष्ठाय यथोद्दिष्टं नियोगं जनकात्मज ।
समारूढवती यनं पट्टांशुकवृतानना ॥ १९ ॥

लज्जनता विसंयोगदुःखस्मरणविह्वला ।
साना गत्वाऽऽन्तिकं पत्युर्दाना रुदितवत्यसौ ॥ २० ॥

प्राप्तचारित्र्यसन्देहस् ततस्तामुक्तवान् नृपः ।
‘इच्छा मे नाऽऽददे सीते ! त्वामहं, गम्यतामतः ॥ २१ ॥


ecstacy. Oh Queen, you reach the vicinity of Rama within a thrita.  17 . After a muhra of the day, Oh queen, be the mistress of the earth. Ordain the people of the city who abide by the orders of the King's wife.

 18. “Stand up by the intention of (your) husband; so also exert for personal decoration and you proceed to see that King who deserves to be seen.'"

 19. Having carried out the order as instructed, Janaka's daughter, who had covered her face with a silken garment, mounted the vehicle.

 20. Bent down in shyness, pained by the recollection of the grief of separation, full of tears, that poor (pitiable) one wept after reaching the vicinity of her husband.

 21. Then the King, who had attained (felt) a suspicion regarding her behaviour, spoke to her : ‘This is my desire; I should not accept you ; go away from here,