पृष्ठम्:भट्टिकाव्यम्.pdf/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XIX ]
309
 

स्नह्यनुलिम्प धूपाय निवस्स्बाऽऽविध्य च स्वजम् ।
रस्नाम्यामुञ्च संदीप्ते हविर्जुहुधि पावके ॥ ११ ॥

अद्धि त्वं पञ्चगव्यं च छिन्धि संरोधजं तमः ।
प्रारोह शिबिकां हैमीं द्विषां जहि मनोरथान् ॥ १२ ॥

तृणेट्स स्वद्वियोगोत्थां राजन्यानां पतिः शुचम् ।
भवतादधियुक्ता वमत अडचे स्ववेश्मनि ॥ १३ ॥

दीक्षस्व सह रामेण त्वरितं तुरगाध्वरे ।
दृश्यस्व पत्या प्रीतेन प्रीता प्रेक्षस्व राघवम् ॥ १४ ॥

अयं नियोगः पत्युस्ते कथं नाऽत्र विचारणा ।
भूषयाऽङ्ग प्रमाणं चेद् रामं गन्तुं यतस्व च ॥ १५ ॥

सुवा संयुहि काकुत्स्थं स्वयं चाऽऽप्नुहि समदम् ।
उपेझ४वं मुहूर्तात् त्वं देवि ! राघवसन्निधिम् ॥ १६ ॥


 11. ‘Bathe, anoint,fumigate with incense, dress up in (rich) clothes, wear a garland, put on jewellery and offer an oblation in enkindled fire.

 12. ‘Consume the pentamix-cow-product (panica-gavya) and dispel the gloom arising from imprisonment, Mount a golden palanquin, thwart the desires of the enemies.

 13. May the Lord of the Ksatriyas and the grief arising from your separation. May you henceforward be in your own house, united (with Rama).

 14. May you soon be consecrated with Rama in a horse sacrifice; may you be looked at by your delighted husband; ( yourself) pleased, behold Rama.

 15. This is the command of your husband; no investi gation need be done herein. If authentic (these words) be to you , adorn (your) body and exert to go to Rama.

 16. ‘Unite Rama with joy, and yourself too acquire