पृष्ठम्:भट्टिकाव्यम्.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
280
[ BHATTIKAVYA
 

व्यजिघक्षत सुरान्नित्यं प्रामाद्यद् गुणिनां हिते ।
आशङ्कत सुहृद्वधूनवृद्धान् बहमन्यत ॥ ३९ ॥

बोधंररमतेभिस्ते पिताऽत्यज्यत यंमया” ।
ततोऽरुडयवनर्वच्च द्विविंशतिभिरेव च ॥ ४० ॥

शरैरताडयञ् डयबन्धे पञ्चविशतिभिर्नपस ।
रावणि,स्तस्य सौमित्रिरमथ्नाच्चतुरो हयान् ॥ ४१ ॥

सारथि चाऽलुनाड् बाणैरभनक् स्यम्बनं तथा ।
सौमित्रिम किरद् बाणैः परितो रावणिस्ततः ॥ ४२ ॥

तावस्फावयतां शक्ति बाणाश्चऽकिरतां मुहुः ।
वारुणं लक्ष्मणोऽक्षिप्यवक्षिपद् रौद्रमिन्द्रजित् ॥ ४३ ॥

ते परस्परमासाद्य शस्त्रे नाशमगच्छताम् ।
आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत् ॥ ४४ ॥


 39. ‘‘He always wished to fight the gods, erred in (following the beneficial (advice) of the virtuous, suspected friends and kinsmen (and) highly respected the immature.

 40. Your father revelled in these vices, wherefore he was abandoned by me" Thereby Indrajit got angry and thundered and also with forty-

 41. arrows, (that) son of Ravana struck (his) relative (and) with a hundred the King (Laksmana). Laksmana killed his four horses (of the chariot).

 42. And (his) charioteer, (he) cut down with arrows, so also shattered his chariot. Then the Son of Ravana enveloped the Son of Sumitra all around with arrows.

 43. The two enhanced their strength and repeatedly discharged arrows. Laksmana discharged Varuna's missile and Indrajit hurled Rudra’s.

 44. The two missiles, having contacted each other