पृष्ठम्:भट्टिकाव्यम्.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XVII ]
275
 

न तानगणयन् सर्वानास्कन्दंश्च रिपून् द्विषः ।
अच्छिवमसिभिस्तीक्ष्णैर् अभिन्दैस्तोमरं स्तथा ॥ ११ ॥

न्यकृन्तंश्चक्रधराभिरतुदन् शक्तिमिदंढम ।
भल्लैरविध्यनुग्रऽगैर् अबृहस्तोमरैरलम् ॥ १२ ॥

प्रास्यन् प्लवङ्गमा वृक्षानधुन्वन् भूधरं भृशम् ।
अहिंसन् मष्टिभिः क्रोधाबदशन् वशी रपि ॥ १३ ॥

प्रादुन्वन् जानुभिस्तूर्णसतुवंस्तलकूर्परै: ।
प्राहिण्वन्नरिमुक्तानि शस्त्राणि विविधानि च ॥ १४ ॥

अतृणे शक्रजिच्छन्नभ्राम्यच्च समन्ततः ।
अध्वनच्च महाघोरं न च कंचन नाऽदुनोत् ॥ १५ ॥

नाऽजानन सन्वधनं तं धनुर्नक्षन्त बिभ्रतम् ।
नेषनचेतनमस्यन्तं हतास्तेनाऽविदुर् द्विषः ॥ १६ ॥


 11. The enemies disregarded all of them and attacked their enemies, cut (them) with sharp swords, so also pierced (them) with javelins.

 12. They severed with the sharp edges of discs, injured firmly (deeply) with missiles, wounded with sharp-tipped spears (and) battered amply with javelins.

 13. The monkeys hurled trees, killed excessively with mountains, struck with fists and bit in anger with teeth too .

 14. They speedily tortured with knees, mauled with palms and elbows and tossed back the various weapons discharged by the enemies .

 15. Indrajit killed his enemies and stalked all around; and he thundered most frighteningly, not that he did not frighten one and all.

 16. They did not see him fixing the arrow (to the bow), did not perceive him wielding the bow, did not notice him.