पृष्ठम्:भट्टिकाव्यम्.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
274
[ BHATTIKAVYA
 

अपूजयंश्चतुर्वक्त्रं विप्रानाचंस्तथाऽऽस्तुवन् ।
समालिपत शक्ररियनं चाऽभ्यलषद वरम् ॥ ५ ॥

प्रामुञ्चद् वनं रत्नाढयमबध्नात् खड्गमुज्ज्वलम् ।
अध्यास्त स्यन्दनं घोरं प्रावर्तत ततः पुरः ॥ ६ ॥

अश्नन् भेरीमंहस्वानाः कम्पैश्चऽप्यधमन् शुभान् ।
प्रताडयन् मृदङ्गांश्च पेराश्चापूरयन् कलाः ॥ ७ ॥

अस्तुवन् बन्विनः शब्वानन्योन्यं चोवभावयन् ।
मनवन् सिहनावांश्च प्राद्रकत हयद्विपम् ॥ ८ ॥

प्रनिमित्तान्यथाऽपश्यन्नस्फुट रविमण्डलम् ।
प्रौक्षन् शोणितम मोबा वायवोऽवान् सुदुःसहाः ॥ ९ ॥

आच्छेन् वामं मृगाः कृष्णाः शस्त्राणां व्यस्मरन् भटाः ।
रक्तं न्यष्ठीवव् अक्लाम्यद् अखिद्यद् वाजिकुञ्जरम् ॥ १० ॥


 5. They worshipped the four-faced (Brahma), honoured the brahmins and also praised (one another). Indrajit smeared (himself) and desired an excellent chariot.

 6. He donned an armour rich with jewels, tied a blazing sword, mounted a terrific chariot and then marched forth.

 7. They beat loud-sounding drums , so also blew auspicious conchs, mydangas and blew sweet peras.

 8. The bards sang praises ; (the warriors) gave out calls to one another and roared like lions.

 9. Now they saw evil omens ; the sun's orb burst; the clouds showered blood (and) extremely unbearable hurricanes blew.

 10. Black antelopes passed by the left; warriors forgot (their) weapons ; the troop of horses and elephants vomitted blood, got exhusted and depressed.