पृष्ठम्:भट्टिकाव्यम्.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
256
[ BHATTIKAVYA
 

देवान्तकोऽतिकायश्च त्रिशिराः स नरान्तकः ।
ते चांऽऽहिषत संग्रामं बलिनो रावणात्मजाः ॥ ७४ ॥

युद्धोन्मत्तं च मत्तं च राजा रक्षार्थमाञ्जिहत् ।
सुतानां, निरगतां तौ राक्षसौ रणपण्डितौ ॥ ७५ ॥

तेरजेषत संन्यानि द्विषोऽकारिषताऽऽकुलाः।
पर्वतानिव ते भूमावचेषुर्वानरोत्तमान् ॥ ७६ ॥

अङ्गदेन समं योद्धमघटिष्ट नरान्तकः ।
प्रेषिषद् राक्षसः प्रासं सोऽस्फोटीदङ्गदोरसि ॥ ७७ ॥

अश्वान् वालिसुतोऽहसीबतताडच्च मुष्टिना ।
रावणिश्चाऽव्यथो योद्धुमारब्ध च महीं गतः ॥ ७८ ॥

तस्यऽहरिषत प्राणा मुष्टिना वालिसूनुना ।
प्रादुद्भवंस्ततः क्रुद्धः सव रावणयोऽङ्गदम् ॥ ७९ ॥


 74. Those powerful sons of Ravana, Devantaka, Atikaya, Trisiras and that (famous) Narantaka, marched forth for battle.

 75. The King dispatched Yuddhonmatta and Matta for the protection of his sons. Those two demons, expert in fighting, marched out.

 76. By them the forces were vanquished, enemies were rendered distressed; like mountains they heaped on the earth the best of monkeys.

 77. Narantaka strove to fight with Aigada; the demon discharged a barbed missile; it broke on the chest of Aigada.

 78. The son of Vali killed (his) horses and thrashed him with the fists and, unharmed, Ravana's son, who descended to the ground, began to fight.

 79. With a fist-blow, his life-breaths were snatched away by the son of Vali. Then all the enraged sons of Ravana rushed towards Angada.