पृष्ठम्:भट्टिकाव्यम्.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XV ]
253
 

ऐन्त्रेण हृदयेऽव्यासीत् सोऽध्यवात्सीच् च गां हतः ।
अपिक्षातां सहस्त्रे द्वे तद्देहेन वनौकसाम् ॥ ६९ ॥

प्रस्ताविषुः सुरा रामं विशः प्रापनि शाचराः ।
मूरकम्पिष्ट साढेन्द्र व्यचलीदम्भसां पतिः ॥ ७० ॥

हतं रक्षांसि राजानं कुम्भकर्णमशिभवन् ।
अदद रावणोऽशोचीन् मोहं चाऽशिश्रियत् परम् ॥ ७१ ॥

अपप्रथद् गुणान् भ्रातुरचिकीर्तच्च विक्रमम् ।
'ऋद्धन कुम्भकर्णेन येऽदशिषत शत्रव: ॥ ७२ ॥

कथं न्वजीविषुस्ते च स चाऽमृत महबलः' ।
अयुयुत्सिषताऽऽश्वास्य कुमारा रावणं ततः ॥ ७३ ॥


along with the tree, incapacitated his thighs with arrows and filled his mouth with darts.

 69. He struck at his (Kumbhakarna's) heart with Indra's missile and, killed (him), (at which he (Kumbhakarna) took to (fell on) the ground; of forest-dwellers two thousands were ground under his body.

 70. Gods applauded Rama ; the demons reached (filed in) (different) directions ; the earth, along with mighty mountains quaked; the ocean got agitated .

 71. The demons announced slain Kumbhakarpa to the King . Ravana wept, lamented and passed into a high faint.

 72. He proclaimed the virtues and recounted the valour of his brother. 'The enemies who were perceived (confronted) by the enraged Kumbhakarna.

 73. -survived; but he, whose might was great, died; How is it ?" Thereafter, having reassured Ravana, the princes, (the sons of Ravana), desired to fight.