पृष्ठम्:भट्टिकाव्यम्.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
242
[ BHATTIKAVYA
 

समीरयाञ्चकाराऽथ राक्षसस्य कपिः शिलाम ।
क्षतस्तया ममारासावाशिमाय च भूतलम् ॥ १११ ॥

तुतुषुर्वानराः सर्वे नेशुश्चिन्ना निशाचराः ।
जेरुराशा दशास्यस्य संन्यं नीलं नुनाव च ॥ ११२ ॥

यदा न फेलुः क्षणवचराणां मनोरथा रामबलाभियोगे ।
लां तवा भेज्जुवीणैवैन्या व्याचख्युरुच्चैश्च हतं प्रहस्तम् ॥ ११३ ॥

इति भट्टिकाव्ये शरबन्धो नाम चतुदर्शः सर्गः ॥

( तिङन्तकाण्डे ‘लिट्'-विलासः प्रथमः परिच्छेदः )


 111 . Thereafter, the monkey hurled a boulder at the demon; injured by it, he died and took to the ground.

 112. All the monkeys were pleased ; the demons of various types perished; Ravana's hopes withered and the army applauded Nila.

 113. When the desires of the demons in the battle with Rama's army did not fructify, then they took to Lanka and loudly announced (to Ravana) the slain Prahasta.

Here ends canto XIV of Bhattikavya named

TYING UP WITH THE (SERPENT) MISSILE

( Part I of the Thanta-kanta being the exemplification of lit )