पृष्ठम्:भट्टिकाव्यम्.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पञ्चदशः सर्गः

राक्षसेन्द्रस्ततोऽभैषादैक्षिष्ट परित: परम ।
प्रातिष्ठिपच्च बोधार्थं कुम्भकर्णस्य राक्षसान् ॥ १ ॥

तेऽभ्ययुर्भवनं तस्य सुप्तं चेक्षिषताऽथ तम् ।
व्याहार्धेस्तुमुलान् शब्दान दण्डैश्चावधिषQतम् ॥ २ ॥

केशाननुचिषुस् तस्य गजान् गात्रेष्वचिक्रमन् ।
शीतैरभ्यषिचंस् तोयैर अलातेश्चाऽप्यदम्षिः ॥ ३ ॥

नखैरकर्तषुस्तीक्ष्णैर् अदाङक्षदं शनैस्तथा ।
शितैरतौत्सः शलं श्च भेरीश्चाऽवीवदन् शुभाः ॥ ४ ॥

स तान् नाऽजीगण सर्वानिच्छयाऽऽबुद्ध च स्वयम् ।
‘‘अबूबुधत कस्मान् मामप्राक्षीच्च निशाचरान् ॥ ५ ॥


NOW CANTO XV

 1. Thereafter Ravana dreaded, looked around the city and dispatched demons for awakening Kumbhakarna.

 2. They repaired to his mansion and then beheld him asleep, produced a tumultous din and quickly struck (him) with sticks;

 3. -plucked his hair, made elephants walk across his limbs, sprinkled him with cold water and also singed him with burning (fire brands);

 4. —tore him with sharp nails, as also bit him with teeth, pierced him with pointed spikes and sounded auspicious drums.

 5. He heeded not all those and woke up of his own will, and asked the demons, Why have you awakened me ? ’

243