पृष्ठम्:भट्टिकाव्यम्.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XIV ]
239
 

संवर्गयाञ्चकाराप्तान् चन्दनेन लिलेप च ।
चचाम मधु मद्भकं वक्त्रं चाऽऽचक चे वरम् ॥ ९४ ॥

उडणीषं मुमुचे चारु रथं च जुजुषे शुभम् ।
आललम्बे । महास्त्राणि गन्तुं प्रववृते ततः ॥ ९५ ॥

आजघ्नुस्तूर्यजातानि तुष्टुवुश्चानुजीविनः ।
रजः प्रववधे घोरं घोषश्च व्यानशे विशः ॥ ९६ ॥

तं यान्तं दुद्रुवुर्गुञ्जाः क्रव्यादश्च सिषेविरे ।
आववुर्वायवो घोरा: खदुकश्च प्रचक्षत: ॥ ९७ ॥

सस्यन्दे शोणितं व्योम रणाङ्गानि प्रजज्वलुः ।
रथाः प्रचस्खलुः साश्वा न रर्हाश्वकुञ्जरम् ॥ ९८ ॥


their exit. Prahasta worshipped brahmins and offered oblations into the fire.

 94. He honoured his well-wishing kinsmen, smeared ( himself ) with sandal paste, drank grape-wine and tied up (his) excellent coat of mail.

 95. He put on a nice turban, took to an auspicious chariot, caught hold of mighty missiles and then started to go.

 96. The dependants beat all sorts of drums and praised (him). Awful dust gathered up and sound pervaded the quarters.

 97. Vultures accompanied him and carnivorous animals attended him who was marching ahead; terrific winds blew and meteors shot down from the sky.

 98. The sky scattered blood ; the war instruments went up in flames; chariots skidded along with the horses and the troops of horses and elephants would not budge.