पृष्ठम्:भट्टिकाव्यम्.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
250
[ BHATTIKAVYA
 

कृत्तैरपि । दृढक्रोधो वीरवक्त्रेनं स तत्यजे ।
पलायाञ्चक्रिरे शेषा जिहियुः शूरमानिनः ॥ ४१ ॥

राघवोन बयाञ्च दधधीयं न केचन ।
म त्र पतङ्गबह्वरं हहेिति च विचुक्रुशे ॥ ४२ ॥

तिरोबभूवे सूर्येण ६ प्रापे च निशयास्पदस ।
जग्रसे कालरानीव वानरान् राक्षसांश्च सा ॥ ४३ ॥

चुकोपेन्द्रजिदत्युगं सर्वास्त्रं चाजुहावसः ।
आजुहुवे तिरोभूतः परानीकं जहास च ॥ ४४ ॥

बबाधे च बलं कृत्स्नं निजग्राह च सायकैः ।
उससर्ज शरास्तेऽस्य सर्पसाच्च प्रपेदिरे ॥ ४५ ॥

आचिचाय स तैः सेनाभाचिकाय च राघवौ ।
बाण च न मे मायां जिगायेन्द्रोऽपि किं नृभिः ॥ ४६ ॥


 41 . The deep-rooted anger was not abandoned by the warriors' faces, though severed; the rest ran away; those who regarded themselves brave felt ashamed.

 42. Raghava took no pity; none took courage ; Warriors died like moths and screamed , Ah, Alas !'

 43. The sun disappeared and (immediately) a foot-hold was acquired by the night ; and, like a night of death, she swallowed the monkeys and the demons.

 44. Indrajit got angry and summoned the extremely terrific serpent missile; he who had become invisible, challenged the enemy's army and jeered.

 45. He overpowered the whole amry and immediately bound it down with arrows; he discharged arrows and they turned into serpents against (Rama's army).

 46. He enveloped the army and covered the two Raghu princes with them, and exclaimed. Even Indra could not subdue my jugglery. What with men ?’’