पृष्ठम्:भट्टिकाव्यम्.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO XII ]
209
 

अनिर्दूतं भूतिषु गूढवैरं सरकारकालेऽपि कृताभ्यसूयम् ।
विभिनकर्माशयवाक् कुले नो मा ज्ञातिवेलं भुवि कस्यचिद् भूत् ॥ ७८ ॥

इच्छन्त्यभीक्ष्णं क्षयमात्मनोऽपि न ज्ञ(तयस्तुल्यकुलस्य लक्ष्मीम् ।
नमन्ति शतृन् न च बन्धुवृद्ध सन्तप्यमानैर् ह्वयैः सहन्ते ॥ ७९ ॥

त्वयाऽद्य लभिभवेऽतिहर्षाद् दुष्टोऽतिमात्रं विवृतोऽन्तरात्मा ।
धिक् त्वां मृषा ते मयि दुःस्थबुद्धिर्’ वदन्निवं तस्य ददौ स पार्बिणम् ॥ ८० ॥

ततः स कोपं क्षमया निगूह्मन् धैर्येण सन्यं विनये न गर्वम् ।
मोहं धियोत्साहवशाद शक्ति समं चतुभ– सचिवैरुदस्थात् ॥ ८१ ॥

उवाच चैनं क्षणदाचरेन्द्रं ‘सुखं महाराज विना मयऽऽस्स्व ।
सूखतुरः पथ्यकटू ननश्नन् यत्समयोऽसौ भिषज न दोषः ॥ ८२ ॥


 78. "May none in our family have in this world an accursed relative who is discontented in (their) prosperity, harbours secret enmity and entertains envy even at the time of honour, and whose actions, intentions and speech are contradictory.

 79. ‘Kinsmen always wish (prefer) even for their own ruin, (but) not the prosperity of one of the same family; they salute the enemies and do not brook, in their burning hearts, the prosperity of their relatives.

 80 °In the (event of) an attack on Lanka, today, you have, with great ecstasy, revealed, beyond limit, your wicked inner soul. Fie upon you! False is thy conception about my being in distress." Saying so, he gave him (Vibhisana) a kick.

 81. Then, restraining his wrath with forgiveness, grief with courage, pride with modesty, embarassment with reason, powerlessness with determination, (Vibhisana) stood up with (his) four advisers;

 82. - and said to that Lord of demons, "Oh mighty King,

Bhatti-14