पृष्ठम्:भट्टिकाव्यम्.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
CANTO VI ]
75
 

नाऽऽयस्यसि तपस्यन्ती गुरून् सम्यगतू तुषः ।
यमानोविजष्ठस्त्वं निज।य तपसेऽत षः:११ ॥ ७० ॥

अथघ्यं मधुपर्काद्यमुपनीयाऽऽदरादसौ ।
अर्चयित्वा फलैरच्य सर्वत्राऽऽरूयवनामयम् ॥ ७१ ॥

( अथ कृदधिकारः । तत्र निरुपपदकृदधिकारः )


‘सख्यस्य तव सुग्रीवः कारक : क पिनन्दनः ।
दूतं द्रष्टाऽसि मैथिल्या ” संवमुक्त्वा तिरोऽभवत् ॥ ७२ ॥

नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् ।
वनानि भेजतुर्वीरौ ततः पापानि राघवौ ॥ ७३ ॥

‘भृङ्गालीकोकिलकूभिर्वाशनेः पश्य लक्ष्मण ।
रोचनेर्भषितां पम्पामस्माकं हृदयाविधम् ॥ ७४ ॥


 70. Hope, you do not tire (yourself out) performing penance(you have pleased your elders well, do not fear from Yama (and) take delight in your own penance."

 71. After having presented, with respect, argha beginning with madhuparka and after worshipping the two (brothers) worthy of worship, she reported well-being in everything.

( Now Krt forms, Non-prepositional Krt terminations )

 72. ‘‘Sugriva, the delighter of the monkeys, will soon establish your friendship; soon you would have a glimpse of the Mithila princess. So saying, she disappeared.

 73. Then the two Raghava warriors entered the forests, not far from the Pampa lake, which were delightful to the best sages, and pleasurable to the forest-dwellers.

 74. ‘‘Oh Laksmana, behold the Pampa lake, embellished with the warbling and lovely rows of bees, cuckoos and curlews, (but) hurting our heart.