पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 41 ]

एषा तेऽभिहिता सांख्ये बुद्धियोगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबंधं प्रहास्यसि ॥३९॥

 This teaching set forth to thee is in accordance with the Sankhya; hear it now according to the Yoga, imbued with which teaching, O Partha, thou shalt cast away the bonds of action.               (39)

 एषा this; ते of (to) thee ; अभिहिता (is) declared; सांख्ये in Sankhya ; बुद्धिः knowledge; योगे in the Yoga ; तु indeed ; इमां this; शृणु hear ; बुद्ध्या with knowledge; युक्तः joined : यया with which ; पार्थ 0 Partha ; कर्मबंधं= कर्मणः बंधं of karma, the bond; प्रहास्यसि (thou) shalt cast away.

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥४०॥

 In this there is no loss of effort, nor is there trans gression. Even a little of this knowledge + protects from great fear.           (40)

 न not ; इह here ; अभिक्रमनाशः = अभिक्रमस्य नाशः of effort, destruction; अस्ति is ; प्रत्यवायः transgression ; न not; विद्यते is ; स्वल्पम् very little ; अपि even ; अस्य of this ; धर्मस्य duty ; त्रायते protects ; महतः (from) great ; भयात् from fear.

व्यवसायात्मका बुद्धिरेकेह कुरुनंदन ।
बहुशाखा ह्यनताश्च बुद्धयोऽव्यवसायिनाम् ॥४१॥


1 Dharma,