पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 40 ]

 अवाच्यवादान् = अवाच्यान् वादान् improper to be spoken, words; च and; बहून् many ; वदिष्यंति will say ; तव thy ; अहिताः non friends ; निंदंतः slandering ; तव thy ; सामर्थ्यं power; ततः than that; दुःखतरं more painful; तु indeed ; किम् what.

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौंतेय युद्धाय कृतनिश्चयः ॥ । ३७॥

 Slain, thou wilt obtain heaven; victorious, thou wilt enjoy the earth; therefore stand up, O son of Kunti, resolute to fight.           (37)

 हतः Slain ; वा or प्राप्स्यसि (thou) wilt obtain ; स्वर्ग heaven ; जित्वा having conquered ; वा or ; भोक्ष्यसे (thou) wilt enjoy ; महीम् the earth ; तस्मात् therefore ; उत्तिष्ठ stand up; कौंतेय 0 Kaunteya; युद्धाय for battle; कृतनिश्चयः = कृतः निश्चय येन सः made, decision, whom. he.

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥३८॥

 Taking as equal pleasure and pain, gain and loss, victory and defeat, gird thee for the battle ; thus thou shalt not incur sin.           (38)

 सुखदुःखे = सुखं च दुःखं च pleasure, and, pain, and; समे equal; कृत्वा having made; लाभालाभौ= लाभः च अलाभः च gain, and, losE, and; जयाजयेौ = जयः च अजयः च, victory, and, defeat, and ; ततः then ; युद्धाय for the battle; युज्यस्व join (thou); न not; एवं thus ; पापं sin; अवाप्स्यसि (thou) shalt obtain.