पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 318 ] having known; विशते (he) enters ; तत् that; अनंतरम् after- wards. सर्वकर्माण्यपि सदा कुर्वाणो मव्द्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ६६ ॥ Though ever performing all actions, taking refuge in Me, by My grace he obtaineth the eternal indestruc- tible abode. (56) सर्वकर्माणि सर्वाणि कर्माणि all, actions ; अपि also; सदा always ; कुर्वाण: doing ; मव्द्यपाश्रयः = अहं व्यपाश्रयः यस्य सः I, refuge, whose, he ; मत्प्रसादात् = मम प्रसादात् my, by favour; अवाप्नोति obtains ; शाश्वतं eternal ; पदम् goal; अव्ययं indestructible. चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥५७॥ Renouncing mentally all works in Me, intent on Me, resorting to the yoga of discrimination have thy thought ever on Me. (57) चेतसा with the mind : in actions; मयि in me; सर्वकमाणि सन्यस्य having renounced ; मत्परः intent on me ; बुद्धियोगम् the yoga of reason; उपाश्रित्य having taken refuge in ; मच्चित्तः मयि चित्तं यस्य सः in me, mind, whose, he ; सततं always ; भव be. मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत्त्वमहंकारान्न श्रोष्यसि विनंक्ष्यसि ॥५८॥