पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(284) अशास्त्रविहितं घोरं तप्यंते ये तपो जनाः । दंभाहंकारसंयुक्ताः कामरागबलान्विताः ॥ ५ ॥ The men who perform severe austerities, unenjoined by the Scripture, wedded to vanity and egoism, impelled by the force of their desires and passions, (5) अशास्त्रविहितं न शास्त्रेण विहितं not, by the Shastras, ordained ; घोरं terrible ; तप्यते endure; ये who; तपः austerity; जनाः people ; दंभाहंकारसंयुक्ताःदंभेन च अहंकारेण च संयुक्ताः with vanity, and, with egoism, and, joined ; कामरागबलान्विता: कामस्य च रागस्य च बलेन अन्विताः of desire, and, of passion, and, by force, filled. कर्षयंतः शरीरस्थं भूतग्राममचेतसः । मां चैवांतःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ॥६॥ Unintelligent, tormenting the aggregated elements forming the body, and Me also, seated in the inner body, , know these demoniacal in their resolves. . (6) कर्षयंतः tormenting ; शरीरस्थ शरीरे स्थितं in the body, seated ; भूतग्रामम् - भूतानाम् ग्रामम् of elements, assemblage; अचेतसः un- intelligent ; मां me; च and ; एव even ; अन्तःशरीरस्थं अंतः शरीरे स्थितं within, in the body, seated ; तान् them; विद्धि know; आ. सुरनिश्रयान् = आसुराणां निश्चयः येषाम् ते of asaras, resolve, whose, they. आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः । यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥ ७॥