पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ xv iii ]

 पश्य एतां ( पांडुपुत्राणाम् = ) पांडोः पुत्राणाम् आचर्य महतीं चमूम् ।

 व्यूढां ( टुपपुत्रेण = ) द्रुपदस्य पुत्रेण तव शिष्येण धीमता ।

 The English prose-order of this would run.

 हे आचार्य पश्य एतां महतीं चमूम् पांडa̠ पुत्राणाम् व्यूढां तव धीमता शिष्येण द्रुपदस्य पुत्रेण ॥

 But in Samskria prose-order:

 हे आचार्य तव धीमत्ता शिष्येण द्रुपदस्य पुत्रेण व्यूढां एतां पांडोः पुत्राः णाम् महतीं चमूम् पश्य ।