पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 250 ] संभवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥ My womb is the great ETERNAL ; in that I place the germ; thence cometh the birth of all beings, O Bharata. (3) मम my ; योनिः womb; महदूब्रह्म the great Brahman; तस्मिन् in this ; गर्भ the germ ; दधामि place ; अहं I ; संभवः the birth; सर्वभूतानाम् of all beings ; ततः thence ; भवति becomes ; भारत 0 Bharata. सर्वयोनिषु कौंतेय मूर्तयः संभवंति याः । तासा ब्रह्म महद्योनिरहं बीजप्रदःपिता ॥ ४ ॥ In whatsoever wombs mortals are produced. O Kaunteya, the ETERNAL is their mighty womb, I their generating father. . (4) सर्वयोनिषु- सर्वासु योनिसु (in) all, in wombs ; कौंतेय O Kaun- teya; मूर्तयः forms; संभवंति are born; याः which; तासां of these ; ब्रह्म Brahman; महद्योनिः = महती योनिः the great womb : अहं I; बीजप्रद:=बीजं प्रददाति इति, the seed, gives, thus ; पिता father. सत्वं रजस्तम इति गुणाः प्रकृतिसंभवाः ॥ निबंध्नति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥ Harmony Movility, Inertia, such are the qualities, Matter-born; they bind fast in the body, O great-armed one, the indestructible dweller in the body. (5) सत्यं rhythm (or harmony); रजः mobility; तमः inertia ;