पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 249 ] IPE FOURTEENTH DISCOURSE. परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः॥१॥ The Blessed Lord said : I will again proclaim that supreme Wisdom, of all wisdom the best, which all the Sages having known have gone hence to the supreme Perfection. (1) परं highest ; भूयः again; प्रवक्ष्यामि (1) will declare ; ज्ञानानां of wisdoms; ज्ञान the wisdom; उत्तमम् best ; यत् which; ज्ञात्वा having known; मुनयः munis : सर्वे all ; परां ( to the) highest : सिद्धिं to perfection ; इतः hence ; गताः gone. इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायते प्रलये न व्यथंति च ॥२॥ Having taken refuge in this Wisdom and being assimilated to My own nature, they are not re-born even in the emanation of a universe, nor are disquieted in the dissolution. इदं this ; ज्ञानं wisdom; उपाश्रित्य having taken refuge in; मम my; साधर्म्यम् (to ) similarity of nature; आगताः come; सर्गे in emanation; अपि also ; न not ; उपजायते are born ; प्रलये in dissolation ; न not; व्यथंति suffer; च and. मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम् ।