पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 156 ]

eternal (two): मते are thought (two); एकया by one ; याति (he) goes ; अनावृत्तिम् to non-return ; अन्यया by another ; आवर्तते ( he) returns ; पुनः again.

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ २७ ॥

 Knowing these paths, O Partha, the Yogi is nowise perplexed. Therefore in all times be firm in yoga, , O Arjuna.             (27)

 न not एते these; सृति (two) paths; पार्थ O Pârtha ; जानन् knowing ; योगी the yogi ; मुह्यति is perplexed ; कश्चन any one ; तस्मात् therefore; सर्वेषु in all; कालेषु (in ) times ; योगयुक्तः = योगेन युक्तः with yoga, balanced ; भव be ; अर्जुन 0 Arjuna.

वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ २८॥

 The fruit of meritorious deeds, attached in the Vedas to sacrifices, to austerities, and also to almsgiving, the Yogi passeth all these by having known this, and goeth to the supreme and ancient Seat.             (28)

 वेदेषु in the Vedas ; यज्ञेषु in sacrifices ; तपःसु in austeri-