पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 154 ]

यस्यांतः स्थानि भूतानि येन सर्वमिदं ततम् ॥२२॥

 He, the highest Spirit, O Partha, may be reached by unswerving devotion to Him alone, in whom all beings abide, by whom all This 1 is pervaded.    (22)

 पुरुषः spirit; सः He; परः highest ; पार्थ 0 Partha; भक्त्या by devotion; लभ्यः obtainable; तु indeed; अनन्यया without another (object); यस्य of whom; अंतःस्थानि-अंतः तिष्ठति इति तानि inside. stand, thus, they; भूतानि beings; येन by whom; सर्वम् all; इदम् this ; ततम् spread out.

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः ।
प्रयाता याति तं कालं वक्ष्यामि भरतर्षभ ॥ २३॥

 That time wherein going forth, Yogis return not, and also that wherein going forth they return, that time shall I declare to thee, O prince of the Bharatas.    (23)

 यत्र where; काले in time; तु indeed ; अनावृत्तिम् non-return; आवृत्तिम् return; च and ; एव even ; योगिनः yogis; प्रयाताः gone forth; यांति go; तं that ; वक्ष्यामि (I) will declare ; भरतर्षभ 0 prince of the Bharatas.

अग्निज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छंति ब्रह्म ब्रह्मावदो जनाः ॥२४॥

 Fire, light, day-time, the bright fortnight, the six


1 This, the universe, in opposition to THAT, the source of all.