पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 142 ]

attraction and repulsion, O Bharata, all beings walk this universe wholly deluded, O Parantapa.                  (27)

 इच्छाद्वेषसमुत्थेन = इच्छायाः चः चेत् च समुत्तिष्ठते इति तेन from desire, and, from hate, and, arises, this, by it; द्वंद्वमोहेन द्वंद्वस्य मोहेन of the pair, by the delusion; भारत 0 Bharata ; सर्वभूतानि = सर्वाणि भूतानि all beings; संमोहं to delusion ; सर्गे in creation ; यांति go; परंतप O Parantapa.

येषां त्वंतगतं पापं जनानां पुण्यकर्मणाम् ।
ते द्वंद्वमोहनिर्मुक्ता भजंते मां दृढव्रताः ॥ २८ ॥

 But those men of pure deeds, in whom sin is come to an end, they, freed from the delusive pairs of opposites, worship Me, steadfast in vows.       (28)

 येषाम् of whom ; तु indeed; अन्तगतं = अंतं गतं gone, to end ; पापं sin; जनानाम् of men ; पुण्यकर्मणाम् = पुण्यं कर्म येषाम् तेषाम् pure, action. whose, of them ; ते they ; इंद्वमोहनिर्मुक्ताः = द्वंद्वस्य मोहात् निर्मुक्तः of pairs, from delusion, freed ; भजंते worship; मme : दृढव्रत = दृढं तं येषां ते firm, row, whose, they.

जरामरणमोक्षाय मामाश्रित्य यतंतेि ये ।
ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ॥२९॥

 They who refuged in Me strive for liberation from birth and death, they know the ETERNAL, the whole SELF-knowledge and all Action.        (29)

 जरामरणमोक्षाय = जरायाः च मरणात् च मोक्षाय from old age , and, from death, and, for liberation ; मां me ; आश्रित्य having