पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 141 ]

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥२५॥

 Nor am I of all discovered, enveloped in My creative illusion. This deluded world knoweth Me not, the un- born, the imperishable.        (25)

 न not; अहं I; प्रकाशः known; सर्वस्य of all; योगमायासमावृतः= योगमायया समावृतः by yogamaya, covered; मूढः deluded; अयं this: न not; अभिजानाति knows ; लोकः world; माम् me; अजम् unborn; अव्ययम् imperishable.

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मा तु वेद न कश्चन ॥२६॥

 I know the beings that are past, that are present, that are to come, O Arjuna, but no one knoweth Me.              (26)

वेद know ; अहं I ; समतीतानि past; वर्तमानानि present; च and ; अर्जुन 0 Arjnna ; भविष्याणि future ; च and; भूतानि beings ; मां me; तु indeed ; वेद know; न not; कश्चन any one.

इच्छाद्वेषसमुत्थेन दैवमोहन भारत ।
सर्वभूतानि समोहं सर्गे यांति परंतप ॥ २७ ॥

 By the delusion of the pairs of opposites, sprung from


1 Yoga-maya is the creative power of yoga, all things being but thought-forms.