पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 106 ]

शक्नोतीहैव यः सोढुं प्राक् शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥ २३ ॥

 He who is able to endure here on earth, ere he be liberated from the body, the force born from desire and passion, he is harmonised, he is a happy man.    (23)

 शक्नोति is able to; इह here ; एव even ; यः who ; सोढुं to bear ; प्राक् before; शरीरविमोक्षणात् = शरीरात् विमोक्षणात् from the body, ( from ) liberation; कामक्रोधोद्भवं = कामात् च क्रोधात् च उद्भवः यस्य तं from desire, and, from anger, and, birth, whose, it ; वेगं force ; सः he ; युक्तः united ; सः he ; सुखी happy ; नरः man

योऽतःसखोंऽतरारामस्तथांतर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥ । २४॥

 He who is happy within, who rejoiceth within, who is illuminated within, that Yogi, becoming the ETERNAL goeth to the Peace of the ETERNAL      (24)

 यः who ; अंतःसुखः = अंतः (आत्मनि ) सुखं यस्य सः inward, (in the self), pleasure, whose, he ; अंतरारामः = अंतः ( आत्मनि ) आरामः यस्य सः inward, (in the self ). enjoyment, whose, he ; तथr so (too); अंतर्ज्योतिः = अंतः ( आत्मनि ) ज्योतिः यस्य सः inward, (in the self), light, whose ,he; एव ; यः who; सः that ; योगी even yogi ; ब्रह्मनिर्वाणं = ब्रह्मणः निर्वाणं of Brahman, to the nirvana ; ब्रह्मभूतः Brahman-become ; अधिगच्छति goes over .

 लभंते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।