पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 105 ]

ered ; ब्रह्मवित् Brahman-knower ; ब्रह्मणि in Brahman ; स्थितः established.

बाह्यस्पर्शेष्वसक्तात्मा विंदत्यात्मनि यत्सुखम् ।
स ब्रह्मयोगयुक्तात्मा सुखमक्षय्यमश्नुते ॥ २१ ॥

 He whose self is unattached to external contacts, and findeth joy in the SELF, having the self harmonised with the ETERNAL by yoga, enjoys happiness exempt from decay.                  (21)

 बाह्यस्पर्शेषु = बाह्येषु स्पर्शेषु in external, (in ) contacts ; अस क्तात्मा = असक्तः आत्मा यस्य सः unattached, self, whose, he ; विंदति finds; आत्मनि in the self ; यत् (that) which ; सुखं pleasure ; सः he ; ब्रह्मयोगयुक्तात्मा = ब्रह्मणि योगेन युक्तः आत्मा यस्य स in Brahnman, by yoga, joined, self, whose, lie ; सुखं pleasure ; अक्षय्यं imperishable; अश्नुते enjoys.

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यंतवंतः कौंतेय न तेषु रमते बुधः ॥ २२॥

 The delights that are contact-born, they are verily wombs of pain, for they have beginning and ending, O Kaunteya ; not in them may rejoice the wise.                       (22)

 ये ( those ) which ; हि indeed ; संस्पर्शजाः contact-born ; भोगाः enjoyments; दुःखयोनयः = दुखस्य योनयः of sorrow wombs ; एव only ; ते those ; आद्यंतवंतः having beginning and end ; कौंतेय O Kaunteya ; न not ; तेषु in those ; रमते rejoices; बुधः the wise.