पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 91 ]

 एवं thus; बहुविधाः manifold; यज्ञाः sacrifices ; वितताः spread ; ब्रह्मणः of Brahman (or Veda ); मुखे in the face ; कर्मजान् action- born ; विद्धि know (thou); तान् them ; सर्वान् all; एवं thus ; ज्ञात्वा having known; विमोक्ष्यसे thou shalt be freed.

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परतप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३ ॥

 Better than the sacrifice of any objects is the sacrifice of wisdom, O Parantapa. All actions in their entirety, O Partha, culminate in wisdom.       (33)

 श्रेयान् better; द्रव्यमयात् (than) made up of objects; यज्ञात् than sacrifice; ज्ञानयज्ञः = ज्ञानस्य यज्ञः of wisdom, the sacrifice ; परंतप O Parantapa ; सर्व all; कर्म action; अखिलं without remain- der; पार्थ 0 Partha ; ज्ञाने in wisdom; परिसमाप्यते is finished.

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यंति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४ ॥

 Learn thou this by discipleship, by investigation, and by service. The wise, the seers of the Essence of things will instruct thee in wisdom.        (34)

 तत् that; विद्धि know ; प्रणिपातेन by obeisance; परिप्रश्न by questioning ; सेवया by service; उपदेक्ष्यंति shall teach; ते of (to) thee ; ज्ञानं wisdom; ज्ञानिनः the wise; तत्वदर्शिनः the truth seeing.

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाडव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥३५॥