पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 81 ]

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञानतपसा पूता मद्भावमागताः ॥ १०॥

 Freed from passion, fear and anger, filled with Me taking refuge in Me purified in the fire of wisdom, many have entered into My being.        (I0)

 वीतरागभयक्रोधाः = वीतः रागः च भयं च क्रोधः च येषां ते gone, desire, and, fear, and, anger, and, whose, they ; मन्मया full of me; माम् to me; उपाश्रितः resorting ; बहवः many; ज्ञानतपसा = ज्ञानस्य तपस। . of wisdom, by the austerity ; पूताः purified ; मद्भावम् = मम भावम् (to) my being ; आगतः ( have) come.

ये यथा मां प्रपद्यंते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तते मनुष्याः पार्थ सर्वशः ॥ ११ ॥

 However men approach Me even SO do I welcome them, for the path men take from every side is Mine O Partha.            ( 11 )

 ये who; यथा aे ; माम् to me; प्रपद्यते approach ; तान् them; तथा so ; एव even; भजामि welcome; अहं I; मम my; वर्त्म path; अनुवर्तंते follow ; मनुष्याः men ; पार्थ 0 Partha ; सर्वशः every where.

कांक्षतः कर्मणां सिद्धिं यजंत इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥१२॥

 They who long after success in action on earth sacri-