पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 80 ]

 यदा when ; यदा when ; हि indeed; धर्मस्य of duty ; ग्लानि decay; भवति is ; भारत 0 Bharata ; अभ्युद्यानम् rising up ; अधर्मस्य of sin; तदा then; आत्मानम् myself ; सृजामि send forth ; अहं I.

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥ ८ ॥

 For the protection of the good, for the destruction of evil-doers, for the sake of firmly establishing righte. ousness, I am born from age to age.      (8)

 परित्राणाय for the protection; साधूनां of the good ; विनाशाय for the destruction ; च and ; दुष्कृताम् of evil-doers & धर्मसंस्थापनार्थाय = धर्मस्य संस्थापनस्य अर्थाय of duty, of the establishing, for the sake: संभवामि (I) am born ; युगे in age : युगे in age.

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥९॥

 He who thus knoweth My divine birth and action, in its essence, having abandoned the body, cometh not to birth again, but cometh unto Me, O Arjuna.     (9)

 जन्म birth; कर्म action; च and ; मे my ; दिव्यं divine ; एवं bhnsः यः who; वेत्ति knows ; तत्त्वत : from (in) reality ; त्यक्त्वा having abandoned ; देहं the body ; पुनः again ; जन्म to birth; न not ; एति comes ; माम् to me ; एति comes ; सः he ; अर्जुन 0 Arjuna.