पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 57 ]

THIRD DISCOURSE.

अर्जुन उवाच ।
ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥ १ ॥

Arjuna said:

 If it be thought by thee that knowledge is superior to action, O Janardana, why dost thou, O Keshava, enjoin on me this terrible action?        (1)

 ज्यायसी superior ; चेत् if ; कर्मणः than action ; ते of (by ) thee ; मता thought ; बुद्धिः knowledge ; जनार्दन 0 Janardana : तत् then : किम् why ; कर्मणि in act on; घोरे ( in) terrible ; मां me ; नियोजयसि ( thou ) engagest ; केशव 0 Keshava.

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥ २ ॥

 With these perplexing words Thou only confuses my understanding; therefore tell me with certainty the one way by which I may reach bliss ?        (2)

 व्यामिश्रेण ( with) intermixed; इव as it were; वाक्येनwith speech : बुद्धिं understanding; मोहयसि (thou ) confuses ; इव as it were; न my ; तत् so ; एकं one ; व speak; निश्चित्य having decided; येन by which ; श्रेयः better ( the good ); अहं I; आप्नुयाम् may obtain