पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 55 ]

 ciplined man is the time of waking; when other beings are waking, then is night for the Muni who seeth. "               (69)

 या which ; निशा night ; सर्वभूतानां = सर्वेषा भूतानां (of) all, of beings; तस्यां in that ; जागर्ति wakes; संयमी %he disciplined ( one ); यस्यां in which; जाग्रति wake ; भूतानि creatures ; सा that ; निशा night; पश्यतः ( of the ) seeing ; मुनेः of the muni.1

आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशंति यद्वत् ।
तद्वत्कामा यं प्रविशति सर्वे
स शांतिमाप्नोति न कामकामी ॥ ७० ॥

 He attaineth Peace, into whom all desires flow as rivers flow into the ocean, which is filled with water but remaineth unmoved-not he who desireth desires    (70)

 आपूर्यमाणम् ( ever) being filled ; अचलप्रतिष्ठं = अचल प्रतिष्ठा यस्य तं unmoving, status, whose, him ; समुद्रम् (in) to the ocean; आपः waters ; प्रविशति enter; यद्वत् as ; तद्वत् so ; कामाः ( objects of ) desires ; यं (in ) to whom ; प्रविशंति enter ; सर्वे all; सः he ; शांतिम् peace ; आप्नोति obtains ; न not ; कामकामी = कामानां कामी of ( objects of) desires, the desirer.

 विहाय कामान्यः सर्वान्पुमाश्चरति निःस्पृहः।


1 The Sage is awake to things over which the ordinary man sleeps. and the eyes of the Sage are open to truths shut out from the common vision. While vice versa that which is real for the masses is illusion for the Sage