पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 147 ]

मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् ॥ ७ ॥

 Therefore at all times think upon Me only, and fight With mind and Reason set on Me without doubt thou shalt come to Me           (7)

 तस्मात् therefore ; सर्वेषु in all; कालेषु (in ) times ; मां me; अनुस्मर remember ; युध्य fight; च and; मय्यर्पितमनोबुद्धिः = मयि अर्पिते मनः च बुद्धिः च यस्य सः in Me placed, mind, and, reason, and, whose, he ; माम् to me ; एव only ; एष्यसि ( thou) shalt go ; असंशयम् doubtless.

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचितयन् ॥ ८ ॥

 With the mind not wandering after aught else, harmonised by continual practice, constantly meditating, O Partha, one goeth to the Spirit, supreme divine    {8)

 अभ्यासयोगयुक्तेन = अभ्यासेन च योगेन च युक्तेन with practice, and, with yoga, and, ( with ) united ; चेतसा with the mind ; न not ; अन्यगामिना = अन्यं गच्छति इति तेन to another, goes, thus, by it ; परमं the highest ; पुरुष man ; दिव्यं divine; याति goes ; पार्थं O Partha ; अनुचितयन् thinking on.

कविं पुराणमनुशासितार-
मणोरणीयासमनुस्मरेद्यः ।
सर्वस्य धातारमjdचिंत्यरूप-