पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 146 ]

अहं I; एव only ; अत्र here ; देहे in the body; देहभृतां = देहं बिभ्रति इति तेषां body, wear, thus, of them ; वर 0 best.

अंतकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भाव याति नास्त्यत्र संशयः॥ ५॥

 And he who, casting of the body, goeth forth thinking upon Me only at the time of the end, he entereth into My being : there is no doubt of that.       (5 )

 अंतकाले = अंतस्य काले of the end, in the time ; च and ; माम् me; एव only ; स्मरन् remembering ; मुक्त्वा having cast of ; कलेवरम् body ; यः who ; प्रयाति goes forth ; सः he; मद्भावे = मम भावं my, to nature ; याति goes; न not; अस्ति is ; अत्र here ; संशयः doubt.

यं यं वापि स्मरन्भावं त्यजत्यंते कलेवरम् ।
तं तमेवैति कौंतेय सदा तद्भावभावितः ॥ ६ ॥

 Whosoever at the end abandoneth the body think ing upon any being, to that being only he goeth, o Kaunteya, ever to that conformed in nature.       (6)

 ये which; ये which ; वा or ; अपि also ; स्मरन् remembering : भावं nature ; त्यजति abandons ; अंते in the end ; कलेवरम् the body ; तं to that ; तं to that ; एव only ; एति goes ; कौंतेय O Kaunteya ; सदा always ; तद्भावभावित = तेन भावेन भावितः ( by ) that, ( by ) nature, natured (inspired ).

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च ।