पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 145 ]

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते ।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ ३ ॥

The Blessed Lord said :

 The indestructible, the supreme is the ETERNAL; His essential nature is called SELF-knowledge ; the emanation that causes the birth of beings is named Action.   (3 )

 अक्षरं undecaying; ब्रह्म Brahman ; परमं supreme ; स्वभावः own being (His nature); अध्यात्मं Adhyatma ; उच्यते is called; भूतभावोद्भवकरः = भूतानाम् भावस्य उद्भवं करोति इति सः of beings, of the nature the birth, makes, thus, that : विसर्गः emanation ; कर्मसंज्ञितः = कर्म संज्ञा यस्य सः action, name, whose, that .

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ ४ ॥

 Knowledge of the Elements concerns My perish able nature, and knowledge of the Shining Ones con cerns the life-giving energy; 1 the knowledge of sacrifice tells of Me, as wearing the body, 0 best of living beings          (4)

 अधिभूतं Adhibhuta ; क्षरः perishable ; भावः nature; पुरुषः man: च and ; अधिदैवतम् Adhidaiva ; अधियज्ञः Adhiyajna ;


 1 The male creative energy. The supreme Purusha is the Divine man. the manifested God.