पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[144]

EIGHTH DISCOURSE.

अर्जुन उवाच ।

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूत च किं प्रोक्तमधिदैवं किमुच्यते ॥ १ ॥

Arjuna said :

 What is that ETERNAL, what SELF-knowledge, what Action, O Purushottama? And what is declared to be the knowledge of the Elements, what is called the know ledge of the Shining Ones ?               ( 1 )

 कि what ; तत् that ; ब्रह्म Brahman; किं what ; अध्यात्मं Adhyatma ; किं what; कर्म karma ; पुरुषोत्तम = पुरुषेषु उत्तम among men, 0 best; अधिभूतं adhibhuta ; च and ; किम् what ; प्रोक्तम् declare ; अधिदैवम् adhidaiva ; किम् what; उच्यते is called.

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥२॥

 What is knowledge of Sacrifice in this body, and how, O Madhusudana ? And how at the time of forth going art Thou known by the SELF-controlled ?     (2)

 अधियज्ञः adhiyajna : कथं how; कः who ; अत्र here ; देहे in body ; अस्मिन् this ; मधुसूदन O Madhusudana ; प्रयाणकाले in (at) the time of departure ; च and ; कथं how ; ज्ञेयः to be known ; असि art (thou) ; नियतात्मभिः= नियतः आत्मा येषाम् तैः controlled, self, whose, by them.