पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ I43 ]

taken refuge in; यतंति strive ; ये who; ते they ; ब्रह्म Brahman ; तत् that; विदुः know ; कृत्स्नम् the whole; अध्यात्मं = आत्मानं अधिकृत्य कृतं to the Atma, having referred, made, (concerning the Self); कर्म action; च and ; अखिलं whole.

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥३०॥

 They who know Me as the knowledge of the Elements, as that of the Shining Ones, and as that of the Sacrifice, they, harmonised in mind, know Me verily even in the time of forthgoing. 1                 ( 30)

 साधिभूताधिदैवं =अधिभूतेन च अधिदैवेन च सह with the adhi bhuta (concerning the elements ), and, with the adhidaiva (concerning the gods ), together; साधियज्ञे = अधियज्ञेन सह with the adhiyajna (concerning the sacrifice), together ; मां me ; च and; ये who; विदुः know; प्रयाणकाले = प्रयाणस्य काले of going-forth, in the time ; अपि also; च and ; मां me; ते they; विदुः know ; युक्तचेतसः=युक्तं चेतः येषाम् ते balanced, mind, whose, they.

 इति श्रीमद्भगवद्द्रीता ० ज्ञानयोगो नाम सप्तमोऽध्यायः ।

Thus in the glorious BHAGAVAD-GTA...the seventh discourse, entitled :

THE YOGA OF DISCRIMINATIVE KNOWLEDGE.


 1 Death-going forth from the body.