पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 140 ]

 सः he; तया ( with ) that : श्रद्धया with faith; युक्तः united, तस्य of it ; आराधनम् worship; ईहते wishes; लभते (he) obtains; च and; ततः thence ; कामान् desires ; मया by me; एव indeed; विहितान् decreed : हितान् benefits.

अतवत्त फल तेषां तद्भत्यल्पमेधसाम् ।
देवान्देवयजो यांति मद्भक्ता याति मामपि ॥२३॥

 Finite indeed the fruit; that belongeth to those who are of small intelligence. To the Shining Ones go the worshippers of the Shining Ones, but My devotees come unto Me                   (23)

 अंतवत् with an end ; सु indeed ; फलं the fruit; तेषां of them; तत् that; भवति is ; अल्पमेधसाम् = अल्पा मेधा येषां तेषां small, intelligence, whose, of (to ) then ; देवान् to the gods ; देवयजः = देवान् यजन्ते इति gods, worship, thus ; यांति go ; मद्भक्ताः = मम भक्ताः my, devotees; यांति go; माम् to me; अपि also.

अव्यक्तं व्यक्तिमापन्नं मन्यंते मामबुद्धयः ।
पर भावमजानंतो ममाव्ययमनुत्तमम् ॥ २४ ॥

 Those devoid of Reason think of Me, the Unmanifest, as having manifestation, knowing not My supreme nature, imperishable, most excellent.     (24)

 अव्यक्तं unmanifest; व्यक्तिम् to manifestation ; आपन्नं arrived ; मन्यंते think; माम् me; अबुद्धयः irrational; परं highest; भावम् nature; अजानंतः unknowing ; मम my ; अव्ययम् imperishable; अनुत्तमम् best.