पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[136]

मोहित नाभिजानाति मामेभ्यः परमव्ययम् ॥१३॥

 All this world, deluded by these natures made by the three qualities, knoweth not Me, above these, imperishable.             (13)

 त्रिभिः (by ) three ; गुणमयैः (by ) the guna-made ; भावैः by natures ; एभिः (by ) these; सर्वम् all ; इदं this ; जगत् world; मोहितं deceived ; न not: अभिजानाति knows well ; माम् me ; एभ्यः than these ; परम् higher ; अव्ययम् inexhaustible.

दैवी ह्यैषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यंते मायामेतां तरंति ते ॥ १४ ॥

 This divine illusion of Mine, caused by the qualities is hard to pierce; they who come to Me, they cross over this illusion.           (14)

 देवी divine ; हि indeed; एषा this; गुणमयी guna-made ; मम my ; माया illusion ; दुरत्यया hard to go beyond ; मामto me ; ये who ; प्रपद्यते approach ; मायाम् illusion ; एतम् this ; तरंति cross ; ते they

न मां दुष्कृतिनो मूढाः प्रपद्यते नराधमाः ।
माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ॥ १५ ॥

 The evil-doing, the deluded, the vilest men, they come not to Me, they whose wisdom is destroyed by illusion, who have embraced the nature of demons.     (15)

 न not ; माम् to me ; दुष्कृतिनः evil-doers; मूढाः deluded; प्रपद्यते approach ; नराधमाः = नरेषु अधमाः among men, lowest;