पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 121 ]

आत्मसंस्थं मनः कृत्वा न किंचिदपि चिंतयेत् ॥२५॥

 Little by little let him gain tranquillity by means of Reason controlled by steadiness : having made the mind abide in the SELF. let him not think of anything.   (25 )

 शनैः gradually; शनैः gradually ; उपरमेत् let him cease (from activity ); बुद्ध्या by the reason : धृतिगृहीतया = धृत्या गृहीतया by firmness, ( by ) Seized ; आत्मसंस्थं self-seated ; मनः the mind ; कृत्वा having made ; न not ; किंचित् anything ; अपि also ; चितयेत् let him think.

यतो यतो निश्चरति मनश्चंचलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६ ॥

 As often as the wavering and unsteady mind goeth forth, so often reining it in, let him bring it under the control of the SELF.          (26)

 यतः whence ; यतः whence; निश्चरति runs out ; मनः mind ; चंचल unstable ; अस्थिरम् unsteady ; ततः thence ; नियम्य having restrained ; एतत् this ; आत्मनि in the self ; एव even ; वशं (in ) to control ; नयेत् let ( him ) lead.

प्रशांतमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शांतरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥

 Supreme joy is for this Yogi whose mind is peaceful, whose passion-nature is calmed, who is sinless and of