पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 1O4 ]

शुनि in ( on a ) dog ; च and ; एव even ; श्वपाके in ( on an ) outcaste; च and; पंडितः pandits; समदर्शिनः equal-seeing.

इहैव तैर्जितः सर्गो येषा साम्ये स्थितं मनः । निर्दोषं हि समं ब्रह्म तस्माद्रह्मणि ते स्थिताः॥१९॥

 Even here on earth everything is overcome by those whose mind remains balanced : the ETERNAL is incorruptible and balanced; therefore they are established in the ETERNAL                (19)

 इह here , एव even ; तैः by those ; जितः conquered ; सर्गः rebirth or creation ; येषाम् of whom; साम्ये in equality ; स्थितं established; मनः mind; निर्दोषं spotless ; हि indeed ; समं equal ; ब्रह्म Brahman ; तस्मात् therefore ; ब्रह्मणि in Brahrman ; ते they ; स्थितः established.

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाऽप्रियम् । स्थिरबुद्धिरसंमूढो ब्रह्मविद्ब्रह्मणि स्थितः ॥ २० ॥

 With Reason firm, unperplexed, the knower of the ETERNAL, established in the ETERNAL, neither rejoiceth on obtaining what is pleasant, nor sorroweth on obtaining what is unpleasant.               (2O )

 न not; प्रहृष्येत् let (him ) rejoice ; प्रियम् the pleasant; प्राप्य having obtained ; न not ; उद्विजेत् let (him ) be agitated ; प्राप्य having obtained; च and; भप्रियम् the unpleasant; स्थिरबुद्धिः =स्थिरा बुद्धिः यस्य सः firm, reason, whose, he ; असंमूढः unbewild.


1 श्वानं पचति, he who cooks, ४. e. eats a dog.