पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 99 ]

 योगयुक्तः yoga-united ; विशुद्धात्मा = विशुद्ध - आत्मा यस्य सः pure, self, whom, he ; जितेन्द्रियः = जितानि इंद्रियाणि येन सः conquered, senses, by whom, he ; सर्वभूतात्मभूतात्मा = सर्वेषाम् भूतानाम् आत्मा भूतः आत्मा यस्य सः of all, ( of ) beings, the Self, become, the Self, whose, he; कुर्वन् acting ; अपि even ; न not ; लिप्यते is affected.

नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यन्श्रृण्वन्स्पृशन्जघ्रन्नश्नन्गच्छन्श्वसन्स्वपन् ॥८॥

 "I do not anything, " should think the harmonised one, who knoweth the Essence of things ; seeing, hearing, touching, smelling, eating, moving, sleeping, breathing,  (8)

 न not; एव even ; किंचित् anything ; करोमि ( I ) do; इति thus ; युक्तः the joined (one); मन्यते thinks ; तत्त्ववित् the essence knower ; पश्यन् seeing; शृण्वन् hearing; स्पृशन् touching ; जिघ्रन् smelling : अश्नन् eating ; गच्छन् going; स्वपन् sleeping; श्वसन् breathing.

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तंत इति धारयन् ॥ ९ ॥

 Speaking, giving, grasping, opening and closing the eyes, he holdeth : * The senses move among the objects of the senses. ”           (9)

 प्रलपन् speaking ; विसृजन् giving ; गृह्णन् grasping ; उन्मिषन् opening (the eyes ); निमिषन् closing (the eyes ); अपि also ;