पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 98 ]

एकं साख्यं च योग च यः पश्यति स पश्यति ॥५॥

 That place which is gained by the Sankhyas is reached by the Yogas also. He seeth who seeth that the Sankhya and the Yoga are one.         (5)

 यत् that; सांख्यैः by the Saikhyas ; प्राप्यते is obtained ; स्थानं place ; तत् that ; योगैः by the Yogas ; अपि also ; गम्यते is gone to; एकं one ; सांख्यं the Saikhya ; च and ; योगं the yoga ; च and ; यः who; पश्यति sees ; सः he; पश्यति sees.

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म न चिरेणाधिगच्छति ॥ ६ ॥

 But without yoga, O mighty-armed, renunciation is hard to attain to; the yoga-harmonised Muni swiftly goeth to the ETERNAL.         (6)

 संन्यासः renunciation ; तु indeed; महाबाहू 0 mighty-armed; दुःखम् hard ; आप्तुम् to obtain ; अयोगतः from non-yoga ; ( without yoga ); योगयुक्तः = योगेन युक्तः with yoga, joined मुनिः muni ; ब्रह्म to Brahman ; न not ; चिरेण by a long time ; अधिगच्छति goes.

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥

 He who is harmonised by yoga, the self purified, SELF-ruled, the senses subdued, whose SELF is the SELF of all beings, although acting he is not affected.   (7)