पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 90 ]

 Others, regular in food, pour as sacrifice their life breaths in life-breaths. All these are knowers of sacrifice, and by sacrifice have destroyed their sins.      (30)

 अपरे others ; नियताहाराः= नियतः आहारः येषाम् ते restrained, food, whose, they ; प्राणान् life-breaths ; प्राणेषु in life-breaths ; जुह्वति sacrifice ; सर्वे all; अपि also ; एते these ; यज्ञविदः sacrifice knowers; यज्ञक्षपितकल्मषाः = यज्ञेन क्षपितः कल्मषः येषाम् ते by sacrifice, thrown away, sins, whose, they.

यज्ञांशिष्टामृतभुजो यांति ब्रह्म सनातनम् ।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ॥३१॥

 The eaters of the life-giving remains of sacrifice go to the changeless ETERNAL.This world is not for the non sacrificer, much less the other, O best of the Kurus.   (31 )

 यज्ञशिष्टामृतभुजः = यज्ञस्य शिष्टं अमृतं भुजंति ये ते of the sacrifice, remains, immortal (ambrosia) eat, who, they ; यांति go; ब्रह्म to Brahman ; सनातनम् eternal; न not; अयम् this; लोकः world; अस्ति is ; अ-यज्ञस्य:of the non-sacrificer ; कुतः whence ; अन्यः other ; कुरुसत्तम = कुरूणाम् सत्तम of the Kurus, O best.

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥३२॥

 Many and various sacrifices are thus spread out be fore the ETERNAL 1 Know thou that all these are born of action, and thus knowing thou shalt be free.    (32)


1 "In the Vedas " is another interpretation .